Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथासूत्र निष्पादितानाम् , 'संघाइमाण य' सङ्घातिमानां लोहकाष्ठादिभी स्थादिवद् वस्तुसमूहै निष्पादितानाम् , तथा अन्येषां च वहूनां ' चक्खिदियपाउग्गाणं ' चक्षुरिन्द्रियपायोग्याणां-नयनानन्दजनकानां द्रव्याणां शकटीशाकटं भरन्ति । तथा बहूनां · कोट्ठपुडाण य' कोष्टपुटानां = सुगन्धिद्रव्यविशेषाणां च केतकीपुटानां च यावत्-एलापुटानां च, कुङ्कुमपुटानां च, उशीरपुटानां= खस ' इतिभाषा प्रसिद्धसुगन्धिद्रव्याणां च, लवङ्गपुटानां चेत्यादि । अन्येषां च बहूनां घाणेन्द्रियप्रायोग्याणां द्रव्याणां शकटीशाकटं भरन्ति । तथा बहोः खण्डस्य च गुडस्य च शर्करायाश्च 'मिसरी' इति भाषा प्रसिद्धायाः ' मच्छंडियाए य' मत्स्यण्डिकायाः 'कालपीमिसरी' इति भाषा प्रसिद्धायाः, पुष्पोत्तर-पनोत्तराणां-गुलकन्द ' इति प्रसिद्धानां च, अन्येषां च जिह वेन्द्रियप्रायोग्याणां द्रव्याणां शकटीशाकटं भरन्ति । तथा बहूनां 'कोयवियाण य' कोयविकानां = रूतपूरितमावरणविशेषाणां 'रजाई - इति प्रसिद्धानाम् , कम्बलानां रत्नकम्बलानाम् , प्रावरणानां शाटिकानां 'चद्दर' इति प्रसिद्धानाम् , ' नवतयाण य' नवतकानाम् ऊर्णामयपर्याणानां आभूषण आदि कों को-पुत्तलिका की तरह जो सुवर्ण आदि के पतरों पर कृत छिद्रादिकों के पूरने से चित्र बनाये जाते हैं वे पूरिम हैं इन पूरिमों को और संघातिमों को-लोहकाष्ट आदि की तरह अनेक वस्तुओं के समुदाय से निष्पादित चित्रों को तथा और भी नेत्र इन्द्रिय को सुहावने लगने वाले द्रव्यों को भरा । (बहणं कोट्ठपुडाण य, केयई पुडाण य जाव अन्नेसि च बहूणं घाणिदियपाउंग्गाणं दव्वाणं सगडीसागडं भरेंति, बहुस्स खंडस्स य गुलस्स सकराए य मच्छंडियाए य पुप्फुत्तर पंउमुत्तराणय अन्नेसिं च जिभिदिय पाउग्गाणं दव्वाणं सगडीसागडं भरेंति बहणं कोयवियोण य केवलाणय पावरणोण य नवतयाण य એને-પીને, હાથ, પગે અને આંગળીઓમાં પહેરવાનાં આભૂષણ વગે. ને પૂતળીની જેમ જે સુવર્ણ વગેરેનાં પતરાં ઉપર કાણાં પાડીને તેમને પૂરીને બનાવવામાં આવેલા ચિત્રો એટલે કે પૂરિમાને અને સંઘાતિને લેખંડ, કાષ્ઠ વગેરેથી બનાવવામાં આવેલા રથ વગેરેની જેમ ઘણી વસ્તુઓને એકત્રિત કરીને તેમના વડે બનાવવામાં આવેલા ચિત્રને તેમજ બીજા પણ ઘણું નેત્ર ઈન્દ્રિયને ગમે તેવા દ્રવ્યોને ભર્યા.
(वहूर्ण कोट्टपुडाण य, केयई पुडाण य जाव अन्नेसिं च बहूणं घाणिदिय पाउग्गाणं दवाणं सगडीसागडं भरेंति, बहुस्म खंडस्स य गुलस्स सक्कराए य मच्छडियाए य पुप्फुत्तरपउमुत्तराण य अन्नेसिं च जिभिदियपाउग्गाणं दवाणं संगीसागडं भरेंति बहूणं कोयवियाण य केवलाण य पावरणाण य नवतयाण
For Private and Personal Use Only