Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जनगारधर्मामृतवर्षिणी टीका ० १७ आकोणाश्वदाष्टातिक योजना १२३ खलु ते कौटुम्बिकपुरुषास्तानश्वान् गृहन्ति, गृहीत्वा एगट्ठियाहि एकाथिकाभिः लघुनौकाभिः पोतवहने बृहन्नौकायां संचारेति' सञ्चारयन्ति=आरोहयन्ति सञ्चार्य तृणस्य काष्ठस्य च यावत् पोतवहनं भरन्ति तृणकाष्ठादिभिरितिभावः । ततः खलु ते संयात्रनौकावाणिजकाः दक्षिणानुकूलेन=स्वानुकूलेन वातेन यौव गम्भीरपोतपत्तनं-पोतलम्बनस्थानं तत्रैवोपागच्छन्ति, उपागत्य पोतवहनं लंबेति' लम्बयन्ति-शंकुषु बद्धा स्थापयन्ति, लम्बयित्वा तान् अश्वान् — उत्तारेति' उत्तारयन्ति, उत्तार्य यौव हस्तिशीर्ष नगरं यत्रा कनककेतू राजा तौवोपागच्छन्ति, उपागत्य ' करयल जाव' करतलपरिगृहीतं शिरआवत्तं दशनखं मस्तकेकर फिर उन्हें छोटी २ नौकाओं द्वारा लाकर बडी नौका में चढायाचढा करके फिर उसमें तृण और काष्ट आदि को भरा। इसके बाद वे सांयात्रिक पोतवणिक् दक्षिणानुकूल वायु के चलने पर जहां गंभीर नामका पोतपट्टण (चन्दरगाह) था वहां आये। वहां आकर के उन्हों ने अपने पोत को लंगर डालकर ठहरा दिया। ठहरा कर उन अश्चों को उस पोत से फिर उन्हों ने नीचे उतार लियो। (उत्तारित्तो जेणेव हेथिसीसे गयरे जेणेव कणगके राया तेणेव उवागच्छंति उवागच्छित्ता करयल जाव बद्धावेंति, बद्धावित्ता ते आसे उवणेति, तएणं से कणकेऊ तेसिं संजत्ता णावावाणियगाणं उस्तुक्कं विपरह, वियरित्ता सकारेइ संमाणेइ सकारिता संमाणित्ता पडिविसज्जेइ ) उतार कर फिर वे वहाँ उन्हें ले गये जहां हस्तिशीर्ष नगर और उसमें भी પકડી લીધા. પકડીને તેમણે નાની નાની હોડીઓ વડે મોટા વહાણમાં ચઢાવ્યા. ચઢાવ્યા બાદ તેઓએ તેમાં ઘાસ એને કાઇ ભર્યા. ત્યારપછી તે સાંયાત્રિક પિતવણિકે દક્ષિણને અનુકૂળ પવન વહેવા લાગે ત્યારે ત્યાંથી રવાના થઈને
જ્યાં ગંભીર નામે પિતપટ્ટણ (બંદર) હતું ત્યાં આવ્યા. ત્યાં આવીને તેમણે પિતાના વહાણને લંગર નાખીને કર્યું. ત્યારબાદ તેમણે ઘોડાઓને વહાણમાંથી નીચે ઉતાર્યા.
(उत्तारित्ता जेणेव हत्थिसीसे णयरे जेणेव कणगकेऊ राया तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव बद्धाति, बद्धावित्ता ते आसे उवणेति, तएणं से कणगकेऊ तेसिं संजत्ता णावा वाणियगाणं उस्सुक्कं वियरह, वियरित्ता सक्कारेइ, संमाणेइ, सक्करित्ता, संमाणित्ता पडिविसज्जेइ)
નીચે ઉતારીને તેઓ તે ઘોડાઓને હસ્તિશીષ નગરમાં જ્યાં કનકકેત રાજા હતું ત્યાં લઈ ગયા. ત્યાં જઈને પહેલાં તેમણે બંને હાથ જોડીને રાજા
For Private and Personal Use Only