Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
জালাখাল ऽञ्जलिं कृत्वा बद्धावेंति' वर्द्धयन्ति जयविजयशब्देनाभिनन्दन्ति, वर्दयित्वा तान् अश्वान् राज्ञः समीपे ' उवणेति' उपनयन्ति । ततः खलु स कनककेतू राजा तेषां संयात्रनौकावाणिजकानाम् ' उस्सुक्क · उच्छुकम्=' एभ्यः केनापिकरो न ग्राह्यः । इत्येवंरूपमाज्ञापत्र वितरति ददाति, वितीर्य सत्करोति-मधुरवचनादिभिः, संमानयति-वस्त्रादिभिः, सत्कार्य सम्मान्य प्रतिविसर्जयति ।
ततः खलु स कनककेतू राजा · आसमझए ' अश्वमर्दकान्=अश्वशिक्षकान् शब्दयति, शब्दयित्वा एवमवादीत्-यूयं खलु हे देवानुप्रियाः ! ममाश्वान — विण एह ' विनयत=शिक्षयत-गत्यादिकलाकुशलान् कुरुतेत्यर्थः । ततः खलु तेऽश्व मर्दकाः · तहत्ति ' तथेति तथाऽस्तु' इत्युक्त्वा प्रतिश्रृण्वन्ति नृपाज्ञां स्वीकुर्वन्ति, जहां कनककेतु गजा थे। वहां जाकर उन्होंने पहिले दोनों हाथ जोड कर राजा कनककेतु को नमस्कार किया-जय विजय शब्दों द्वारा उन्हें घधाई दी-बधाई देकर याद में उन घोडों को उनके समक्ष उपस्थित करदिया इसके बाद कनककेतु राजा ने उन सांयात्रिक पोतवणिक्जनों के लिये निःशुल्क (कररहित ) अवस्था वितरित की इन्हों से कोई भी राज्यकर्मचारी टेक्स न लेवें इस प्रकार का आज्ञापत्र उन्हे लिखकर दे दिया । आज्ञापत्र लिखकर देने के बाद राजाने उनका मधुर वचनों द्वारा सत्कार किया। वस्त्रादि प्रदान पूर्वक उनका सम्मान किया। फिर सत्कार सन्मान करके उन्हें विसर्जित कर दिया। (तएणं से कणककेऊ कोडुयियपुरिसे सद्दावेइ, सद्दावित्ता सक्कारेंति० पडिविसज्जेइ, तएणं से कणगके आया आसमद्दए सहावेह सदावित्ता एवं वयासी तुम्भेणं देवानुप्पिया ! मम आसे विणएह ) इस के बाद कनककेतु राजाने कौटुકનકકેતુને નમસ્કાર કર્યા અને જય-વિજય શબ્દ વડે તેમને વધામણી આપી. વધામણી આપીને તેમણે તે બધા ઘડાઓને તેમની સામે ઉપસ્થિત કર્યા ત્યારપછી કનકકેતુ રાજાએ તે સાંયાત્રિક પિતવણિકોને માટે કર માફી કરી આપી તેમની પાસેથી કોઈ પણ રાજ્ય કર્મચારી કર (ટેકસ) લે નહિ તેવું આજ્ઞા પત્ર તેમને લખી આપ્યું આજ્ઞાપત્ર આપીને રાજાએ તેમને મધુર વચને વડે સત્કાર કર્યો અને વસ્ત્રો વગેરે આપીને તેમનું સન્માન કર્યું. ત્યારપછી તેમને વિદાય કર્યા.
(तरणं से कणगकेऊ कोडुंबियपुरिसे सद्दावेइ, सहावित्ता सक्कारेति० पडिविसज्जेइ, तपणं से कणगकेऊ राया आसमदए सद्दावेइ सदायित्ता एवं वयासी तुभेणं देवाणुप्पिया ! मम आसे विणएह)
For Private and Personal Use Only