Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
6
Acharya Shri Kailassagarsuri Gyanmandir
ભરવ
शब्देषु रज्यमाना, रमन्ते श्रोत्रेन्द्रियवशार्त्ताः ॥ १ ॥ श्रोगेन्द्रियदुर्दान्तत्वस्य अथ एतावान् भवति दोषः । द्वीपिकारुतमसहमानो, वधवन्धं तित्तिरः प्राप्तः ॥ २॥ श्रोत्रेन्द्रियवशार्त्ताः=कर्णेन्द्रियवशवर्त्तिनः कलाः श्रवणसुखदाः रिभिताः स्वरघोलनाविशेषयुक्ताः मधुराः - प्रियाः कलरिभितमधुरध्वनि जनकत्वात् तद्रूपा ये तन्त्रीतलतालवंशाः - वीणा - करताल-वेणवस्तैः समुद्भावितत्वात् ककुदः - प्रधानाः, अभिरामाः - मनोहरास्तेषु - शब्देषु रज्यमानाः = अनुरक्ताः सन्तः रमन्ते मोदन्ते ॥ १॥ सोइंदिये 'त्यादि । ' सोइंदियदुद्दतत्तणस्स ' श्रोगेन्द्रियदुर्दान्तत्वस्य श्रोत्रेन्द्रियं दुर्दान्तं यस्य स श्रोत्रेन्द्रियदुर्दान्तः श्रोगेन्द्रियस्य जेतुमशक्यतया तद्वशवर्त्तीत्यर्थः, तस्य भावस्तत्त्वं, तस्य, श्रोत्रेन्द्रियाधीनतायाः, 'एत्तिओ ' एतावान् = त्रक्ष्यमाणप्रकारकः दोषो भवति । तं दृष्टान्तं प्रदर्शयति- 'दी विगरुयमसहंतो ' द्वीपिकारूतमसहमान: - द्वीपिका=व्याध पञ्जरस्थतित्तिरः, तस्याः रुतं शब्दम् असहमानः=
G
ज्ञाताधर्मकथासूत्रे
'कलरिभिय' इत्यादि ।
अब सूत्रकार, इन्द्रियों के असंवरण से जो दोष उत्पन्न होते हैं। उन्हें इन गाथाओं द्वारा प्रदर्शित करते हैं - कर्णेन्द्रिय के वशवर्ती बने हुए प्राणी फल- श्रवण सुखद, रिभित-स्वरों के घोलना विशेष से युक्त ऐसे मधुरप्रिय, तंत्री - वीणा, तलताल - करताल, वंशवासुरी इन से उत्पन्न होने की वजह से ककुद - अत्यन्त, अभिराम मनोहर ऐसे शब्दो में अनुरक्त होते हुए यद्यपि मुदितमन होते हैं परन्तु श्रोत्रेन्द्रिय उनकी दुर्दमन होने के कारण - श्रोत्रेन्द्रिय उनकी जितनेमें अशक्य होने के कारण तद्वशवर्ती बने हुए वे प्राणी जिस तरह व्याघ के पंजर में रही हुई तित्तिरी के शब्द को सुनकर तीतरपक्षी - कामराग के वश से आकृष्ट कलरिभिय' इत्यादि -
સૂત્રકાર હવે ઇન્દ્રિયાના અસવરણથી જે દોષો ઉત્પન્ન થાય છે તેમને આ ગાથાએ વડે પ્રદર્શિત કરે છે. કર્ણેન્દ્રિયના વશમાં થયેલા પ્રાણીએ કલશ્રવણ સુખદ, રિભિત સ્વરોને વિશેષ રૂપમાં મેળવવાથી ઉત્પન્ન થયેલા ધ્વનિ, भडुर-प्रिय, तत्री-वीथा, तलतास - कुरताण, वश-वांसजी खेमनाथी उत्पन्न હાવા બદલ કકુદ-અત્યત, અભિરામ-મનેાહુર એવા શબ્દોમાં અનુરકત થતાં
For Private and Personal Use Only
ते मुद्दितमन प्रसन्न थाय छे. परंतु तेमनी श्रोत्रेन्द्रिय (अन) हुई - મનીય હાવા બદલ એટલે કે મશ્રોત્રેન્દ્રિય ઉપર કાબુ મેળવવાનું કામ તેમના માટે અશકય હેાવા બદલ તેને વશ થેયેલા પ્રાણીઓ જેમ વ્યાપા–શિકારીના પીંજરામાં સપડાઇ ગયેલી તિત્તિરીના શખ્સને સાંભળીને તીતર પક્ષી કામરાગના