SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 Acharya Shri Kailassagarsuri Gyanmandir ભરવ शब्देषु रज्यमाना, रमन्ते श्रोत्रेन्द्रियवशार्त्ताः ॥ १ ॥ श्रोगेन्द्रियदुर्दान्तत्वस्य अथ एतावान् भवति दोषः । द्वीपिकारुतमसहमानो, वधवन्धं तित्तिरः प्राप्तः ॥ २॥ श्रोत्रेन्द्रियवशार्त्ताः=कर्णेन्द्रियवशवर्त्तिनः कलाः श्रवणसुखदाः रिभिताः स्वरघोलनाविशेषयुक्ताः मधुराः - प्रियाः कलरिभितमधुरध्वनि जनकत्वात् तद्रूपा ये तन्त्रीतलतालवंशाः - वीणा - करताल-वेणवस्तैः समुद्भावितत्वात् ककुदः - प्रधानाः, अभिरामाः - मनोहरास्तेषु - शब्देषु रज्यमानाः = अनुरक्ताः सन्तः रमन्ते मोदन्ते ॥ १॥ सोइंदिये 'त्यादि । ' सोइंदियदुद्दतत्तणस्स ' श्रोगेन्द्रियदुर्दान्तत्वस्य श्रोत्रेन्द्रियं दुर्दान्तं यस्य स श्रोत्रेन्द्रियदुर्दान्तः श्रोगेन्द्रियस्य जेतुमशक्यतया तद्वशवर्त्तीत्यर्थः, तस्य भावस्तत्त्वं, तस्य, श्रोत्रेन्द्रियाधीनतायाः, 'एत्तिओ ' एतावान् = त्रक्ष्यमाणप्रकारकः दोषो भवति । तं दृष्टान्तं प्रदर्शयति- 'दी विगरुयमसहंतो ' द्वीपिकारूतमसहमान: - द्वीपिका=व्याध पञ्जरस्थतित्तिरः, तस्याः रुतं शब्दम् असहमानः= G ज्ञाताधर्मकथासूत्रे 'कलरिभिय' इत्यादि । अब सूत्रकार, इन्द्रियों के असंवरण से जो दोष उत्पन्न होते हैं। उन्हें इन गाथाओं द्वारा प्रदर्शित करते हैं - कर्णेन्द्रिय के वशवर्ती बने हुए प्राणी फल- श्रवण सुखद, रिभित-स्वरों के घोलना विशेष से युक्त ऐसे मधुरप्रिय, तंत्री - वीणा, तलताल - करताल, वंशवासुरी इन से उत्पन्न होने की वजह से ककुद - अत्यन्त, अभिराम मनोहर ऐसे शब्दो में अनुरक्त होते हुए यद्यपि मुदितमन होते हैं परन्तु श्रोत्रेन्द्रिय उनकी दुर्दमन होने के कारण - श्रोत्रेन्द्रिय उनकी जितनेमें अशक्य होने के कारण तद्वशवर्ती बने हुए वे प्राणी जिस तरह व्याघ के पंजर में रही हुई तित्तिरी के शब्द को सुनकर तीतरपक्षी - कामराग के वश से आकृष्ट कलरिभिय' इत्यादि - સૂત્રકાર હવે ઇન્દ્રિયાના અસવરણથી જે દોષો ઉત્પન્ન થાય છે તેમને આ ગાથાએ વડે પ્રદર્શિત કરે છે. કર્ણેન્દ્રિયના વશમાં થયેલા પ્રાણીએ કલશ્રવણ સુખદ, રિભિત સ્વરોને વિશેષ રૂપમાં મેળવવાથી ઉત્પન્ન થયેલા ધ્વનિ, भडुर-प्रिय, तत्री-वीथा, तलतास - कुरताण, वश-वांसजी खेमनाथी उत्पन्न હાવા બદલ કકુદ-અત્યત, અભિરામ-મનેાહુર એવા શબ્દોમાં અનુરકત થતાં For Private and Personal Use Only ते मुद्दितमन प्रसन्न थाय छे. परंतु तेमनी श्रोत्रेन्द्रिय (अन) हुई - મનીય હાવા બદલ એટલે કે મશ્રોત્રેન્દ્રિય ઉપર કાબુ મેળવવાનું કામ તેમના માટે અશકય હેાવા બદલ તેને વશ થેયેલા પ્રાણીઓ જેમ વ્યાપા–શિકારીના પીંજરામાં સપડાઇ ગયેલી તિત્તિરીના શખ્સને સાંભળીને તીતર પક્ષી કામરાગના
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy