________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गारधर्मामृतवर्षिणी टीका म० १७ आकीर्णाश्वदाष्टन्तिक योजना
तित्तिरः वधं मरणं बन्धं पञ्जरादि बन्धनं मामः - प्राप्नोतीत्यर्थः वाक्यालङ्कारे || २ ||
Acharya Shri Kailassagarsuri Gyanmandir
ज्वलने = अग्नौ | शेषं सुगमम् ॥ ४ ॥
1
ફરવું
मूलम्-थणजहणत्रयणकरचरणणयणगव्वियविलासियगईसु ।
रूवेसु रज्जमाणा रमंति चखिदिवसट्टा ॥ ३ ॥ चक्खिदियदुद्दतत्तणस्स अह एत्तिओ भवइ दोसो । जं जलणंमि जलंते पडइ पयंगो अबुद्धीओ ॥ ४ ॥ टीका - स्तनजघनवदनकरचरणनयगर्वित विलासितगतिषु ।
रूपेषु रज्यमाना, - रमन्ते चक्षुरिन्द्रियवशार्त्ताः ॥ ३ ॥ चक्षुरिन्द्रियदुर्दान्तत्वस्य अथ एतावान् भवति दोषः । यद्ज्वलने ज्वलति, पतति पतङ्गः अबुद्धिकः ॥ ४ ॥ थणेत्यादि । चक्षुरिन्द्रियवशार्त्ताः स्त्रीणां स्तनजघनादि रूपेषु रज्यमानाः =अनुरक्ता रमन्ते || ३ |
अथ
होकर वध और बंधन को पाता है उसी तरह नाना प्रकार के वध बंधनों को पाया करते हैं । गा० १-२ ॥
4
For Private and Personal Use Only
'थणजहण, चक्खिदिय ' इत्यादि ।
यद्यपि चक्षुन्द्रिय के विषय की प्राप्ति करने में व्याकुल हुए प्राणी उस विषय की प्राप्ति होने पर आनन्दमग्न बन जाया करते हैं वे स्त्रियों के स्तन, जघन, वदन, कर, चरण, नयन, गर्वित विलासयुक्त गमनादिरूप चहन्द्रिय के विषय को बार बार देखकर आसक्त होते हैंपरन्तु यह इन्द्रिय जब दुर्दान्त बन जाया करती है तब ऐसे प्राणी जिस આવેશમાં આવાને મૃત્યુ તેમજ બંધનને પ્રાપ્ત કરે છે, તેમ જ અનેક જાતના वधधन भेजवे छे. " गा. १-२ "
थण जहण चक्खिदिय इत्यादि
જો કે ચક્ષુન્દ્રિયાના વિષયાને મેળવવા માટે અત્યંત ઉત્સુક બનેલા પ્રાણીએ તે વિષયેાની પ્રાપ્તિ થઈ જવા બાદ આનંદમગ્ન થઇ જાય છે-તે खीसोना स्तन, धन, भुख, हाथ, यस्णु, नयन, गर्वित विसास-युक्त गमन વગેરે રૂપ ચક્ષુઇન્દ્રિયાના વિષયાને વારંવાર જોઇને આસક્ત થઈ જાય છે, પરંતુ આ ઇન્દ્રિય જ્યારે દુર્દાત અની જાય છે ત્યારે એવા પ્રાણીઓ અજ્ઞાની પત`ગની