________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
antaranchalwas कथासू
मूलम - अगुरुवरपवरधूत्रण उउय मल्लाणुलेवणविहीसु । गंधेसु रजमाणा रमति घाणिदिवसा ॥ ५ ॥ घार्णिदियदुद्दतत्तणस्स अहं एत्तिओ हवइ दोसो । जं ओसहिगंधणं बिलाओ निद्वावइ उरगो ॥ ६ ॥ टीका - अगुरुवरमवरधूपन ऋतुजमाल्यानुलेपनविधिषु ।
गन्धेषु रज्यमाना, - रमन्ते घ्राणेन्द्रियवशार्त्ताः ॥ ५ ॥ नाणेन्द्रिय दुर्दान्तत्वस्य अथ एतावान् भवति दोषः । यद् औषधिगन्धेन बिलाद् निर्धारति उरगः ॥ ६ ॥ घ्राणेन्द्रियवशार्त्ताः अगुरुवरः = कृष्णागुरुः, प्रवरधूपनं= दशाङ्गादिरूपो धूपः,
4
=
' उनलऋजापानि=उत्तऋतुजानपु पाणि, अनुलेपनानि चन्दनकुङ्कुमादिरूपाणि तेषां विधयः = प्रकारा येषु गन्धेषु तत्र रज्यमानाः = अनुरक्ताः सन्तो रमन्ते ॥ ५ ॥
' ओसहिगंघेणं ' ओषधिगन्धेन = के तक्यादिवनस्पतिसुगन्धानुरागवशेन प्रकार अज्ञानी पतंग अपने प्राणों को अग्नि में डाल देता है उसी प्रकार उसी विषय में अपने प्राणों का नाश करते हैं । गा० ॥ ३-४ ॥
अगुरुवर, घार्णिय इत्यादि ।
घ्राणइन्द्रिय के वशवर्ती बने हुए प्राणी अगुरुवर- कृष्णागुरु, प्रवर, धूपन - दशाङ्गादिरूप धूप, ऋतुजमान्य तत्तद्ऋतु के पुष्प, अनुलेपनचन्दन कम आदि के विविध लेप रूप गंध में अनुरक्त होते हुए हर्षित मन होते हैं, परन्तु वे इस इन्द्रिय की दुर्दमनता का कुछ भी विचार नहीं करते हैं। जब यह इन्द्रिय दुर्दमन बन जाती है तब ऐसे प्राणी
---
જેમ પેાતાના પ્રાણાને અગ્નિમાં હામી દે છે, તેમજ તે પણ તે વિષયમાં જ पोताना आणने नष्ट हरी नाचे छे. "गा. ३-४ ”
For Private and Personal Use Only
अगुरुवर, घाणिदिय इत्यादि ।
ઘ્રાણુઇન્દ્રિયના વશમાં પડેલા પ્રાણીઓ અગુરૂવર-કૃષ્ણાગુરૂ, પ્રવર, ધૂપન દશાંગાદિ રૂપ ગ્રૂપ ઋતુ જ માલ્ય~તત્તનૢ ઋતુના પુષ્પા, અનુલેપન· ચંદન-કુમ વગેરેના જાતજાતના લેપના ગધમાં અનુરક્ત થઇને હિર્ષત થઇ જાય છે, પરંતુ હકીકતમાં તે તેએ તે ઇન્દ્રિયની દુમતા વિષેના કોઇ પણ જાતના વિચાર કરતા જ નથી. જ્યારે તે િિન્દ્રય દ્રુમ ખની જાય છે ત્યારે એવા પ્રાણીઆ