________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ફર
,
,
बी टीका अ० १७ आकोर्णाश्वदान्तिक योजना भवति, 'रज्जइ ' रज्यते = अनुरक्तो भवति, ' गिज्झइ ' गृध्यति तद्वाच्छासको भवति, 'मुज्झइ ' मुह्यति = मूर्छितो भवति, ' अज्झोववज्जइ ' अध्युपपद्यते - सर्वथा तल्लीनो भवति, स खलु इह लोक एव बहूनां श्रमणानां च यावत् श्रमणीनां श्रावकाणां श्रात्रिकाणां च ' होलणिज्जे ' हीलनीयः यावत् चातुरन्त संसारकान्तारम् 'अणुपरिस्सिइ ' अनुपर्यटिष्यति = भ्रमिष्यतीति भावः ॥ ०४ || मूलम् - कलरिभियमहुर तंतीतलतालवं सकउहाभिरामेसु । सद्देसु राणा रमंति सोइंदिया ॥ १ ॥ सोइंदियदुद्दन्तत्तणस्स अह एत्तिओ हवइ दोसो | दीविरुयमसहंसो वहबंधं तित्तिरो पत्तो ॥ २॥ टीका- अथेन्द्रियासंवरणदोषान् गाथाभिः प्रदर्शयति- ' कलरिभिय० ' इत्यादि कलरिमितमधुरतन्त्री तल तालवंसककुदाभिरामेषु । रूवगंधे य सज्जइ, रज्जइ, गिज्झइ, मुज्झइ, अज्जेोववज्जइ, सेणं इहला हे चेव बहूणं समणाण य जाव सावियाण य हीलणिज्जे जाव अणुपरिस्सिइ) इसी प्रकार हे आयुष्मंत श्रमणों ! जो हमारा निर्ग्रन्थ साधुजन अथवा साध्वीजन आचार्य उपाध्याय के पास प्रव्रजित होता हुआ इष्ट शब्द, स्पर्श, रस, रूप, गंध इन पांचों इन्द्रियों के विषयों में आसक्त होता है, अनुरक्त होता है, उनकी चाह से बंधता है, उनमें मूच्छित बनता है, सर्व प्रकार से उनमें तल्लीन होता है वह इस लोक में ही अनेक श्रमणजनों द्वारा श्रमणी श्रावक और श्राविकाओं द्वारा हीलनीय - निन्दा का पात्र होता है यावत् वह चतुर्गतिरूप इस संसार कान्तार में भटकता है | सू०४ ॥ से होए चेव बहूणं समाणाग य जाव सावियाण य हीलणिज्जे जाव अणु परियस्ति )
આ પ્રમાણે આયુગ્મત શ્રમણેા ! જે અમારા નિગ્રંથ સાધુજના કે સાધ્વીને! આચાય અથવા ઉપાશ્ચાયની પાસે પ્રજિત થઈને ઈષ્ટ, શબ્દ, સ્પર્શ, રસ, રૂપ અને ગધ આ પાંચે ઇન્દ્રિયાના વિષયેામાં આસક્ત હોય છે, અનુરકત હાય છે, તેમની ઈચ્છા કરીને તેએામાં બંધાઈ જાય છે, તેઓમાં મૂતિ બની જાય છે, બધી રીતે તેએમાં તલ્લીન ખની જાય છે. તે આ લાકમાં જ ઘણા શ્રમણેા વડે તેમજ ઘણી શ્રમણી, શ્રાવક અને શ્રાવિકા વડે હીલનીય–નિન્દનીય-હાય છે યાવત તે ચતુતિ રૂપ આ સ’સાર–કાંતારમાં ભટકતા રહે છે. ૫ સૂત્ર ૪ ૫
For Private and Personal Use Only