SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६२६ www.kobatirth.org ज्ञाताधम कथासूत्रे J लयप्पहारेहि य ' लताप्रहारैश्व, 'कसप्पहारेहि य' कशाप्रहारैव ' कशा चाबुक ' इति भाषायाम्, ' छिवष्पहारेहि य' छिवा महारैः = चर्ममयचिकणकशामहारैश्च ' विणर्यंत 'विनयन्ति = शिक्षयन्ति, विनीय = शिक्षयित्वा कनककेतो राज्ञ उपनयन्ति । ततः खलु सः कनककेतू राजा तान् अश्वमर्दकान् सत्करोति सम्मानयति, सत्कृत्य सम्मान्य प्रतिविसर्जयति । ततः खलु तेऽश्वाः बहुभिर्मुखबन्धैश्व यावत्- छिवामहारैश्च बहूनि शारीरमानसानि दुःखानि प्राप्नुवन्ति । 4 एवामेव ' एवमेव = शब्दादिविषय मूर्च्छिताकीर्णाश्ववत् 'समणाउसो आयुष्मन्तः श्रमणाः ! योऽस्माकं निर्ग्रन्थो वा निर्ग्रन्थी वा आचार्योपाध्यायानामन्तिके मत्रजितः सन् इष्टेषु शब्दस्पर्शरसरूपगन्धेषु ' सज्जइ ' सज्जते = आसक्तो प्रहारों से, छिपा - चर्म की बनी हुईं चिकनी कशाओं के प्रहारों से उन घोडों को शिक्षित बना दिया। (विणयित्ता कणगकेऊस्स रण्णो उवर्णेति तणं से कणग के ऊराया ते आसमद्दए सक्कारेइ सक्कारिता पडिविस जेइ, तरणं ते आसा बहूहि मुहबंधेहिं जाव छिवष्पहारेहिय बहूणि सारीरमानसाणी दुखाई पावेंति ) शिक्षित बनाकर फिर वे उन घोड़ों को कनककेतु राजा के पास ले गये। बाद में राजा कनककेतु ने उन अश्वमर्दों का सत्कार सन्मान किया । सत्कार सन्मान करके फिर उन्हें विसर्जित कर दिया । वे घोडे लेकर अनेक विध उन मुख बंधनों से यावत् चर्म चिक्कणकशाओं के प्रहारों से नाना प्रकार के शारीरिक एवं मानसिक दुखों को पाने लगे । ( एवमेव समणाउसेा ! जो अहं निग्गंथो वा निग्गंधी वा पव्वइए समाणे इट्टेल सदफरिसरस 4 Acharya Shri Kailassagarsuri Gyanmandir > એના પ્રહારાથી, ચાબુકના પ્રહારધી, છિપા ચામડાના બનેલા લીસા ચાબુકાના પ્રહારાથી તે ઘેાડાઓને કેળવ્યા. ( विणयित्ता कणगऊ राया ते आसमदए सक्कारेश, सक्कारिता पडिविसजेतपणं ते आसा बहूहिं मुह बंधेहिं जाव छिवष्पहारेहिं य वहूणि सारीरमानसाणि दुखाई पार्वेति ) કેળવીને શિક્ષિત મનાવીને તે ઘેાડાઓને તેમે કનકેતુ રાજા પાસે લઈ ગયા. ત્યારપછી કનકકેતુએ તે અશ્વમદ કાના સત્કાર તેમજ સન્માન કર્યું". સત્કાર અને સન્માન કરીને તેમને વિસર્જિત કર્યાં. તે ઘેાડાએ ઘણા મુખ બંધનાથી યાવત્ ચામડાના લીસા ચાક્ષુકાના પ્રહારોથી અનેક જાતના શારીરિક અને માનસિક દુઃખા ભાગવા લાગ્યા. For Private and Personal Use Only ( एवामेव समणाउसो ! जो अहं निधो वा निगंधी वा पव्वइए समाणे इस सफरिसर सरूवगंधेसु य सज्जइ, रज्जइ, गिज्याइ, मुज्झर, असोज,
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy