Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०८
ज्ञाताधर्मकथासूत्रे
स्वीकुर्वन्ति । ततः खलु कनककेतू राजा कौटुम्बिक पुरून् शब्दयति, शब्दयित्वा एवमवादीत् गच्छत खलु यूयं हे देवानुभियाः । सांयात्रिकैः सार्द्ध कालिकद्वीपात् मह्यम् अश्वानानयत । तेऽपि = कौटुम्बिकपुरुषाः 'पड़िमुणेति' प्रतिशृण्वन्ति 'तथास्तु' इत्युक्त्वा राजाज्ञां स्वीकुर्वन्ति । ततः खलु ते कौटुम्बिकपुरुषाः शकटीशाकटं 'सज्जेति' सज्जयन्ति = कालिकद्वीपे गमनार्थं सज्जीकुर्वन्ति, सज्जयित्वा तत्र खलु शकटीशाकटे बहूनां च बल्लकीनां च भ्रमेरीगां च 'कच्छमीण य' कच्छमीनां च'कच्छभी' इति कच्छपाकारवीणाविशेषः, भंभानां भेरीणां च, पड्भ्रामरीणां च,
हे - स्वामिन् ! हमें आपकी आज्ञा प्रमाण है-ऐसा कहकर उन्हों ने कनक केतु राजा की आज्ञा को स्वीकार कर लिया। इसके बाद कनक केतु राजा ने अपने कौटुम्बिक पुरुषों को बुलाया और बुलाकर उनसे ऐसा कहा- हे देवानुप्रियों ! तुम सांयात्रिक पोतवणिक् जनों के साथ जाओ - और कालिकद्वीप से मेरे लिये घोड़ों को ले आओ । राजा की इस आज्ञा को उन लोगों ने भी स्वीकार कर लिया । (तपणं ते कोटुंबियपुरिसा सगडी सागड सज्जैति, मज्जित्ता तत्थणं बहूणं वीणाण य वल्लकीण य भामरीण य कच्छ भीण य भंभाण य छभामरोण य वित्तवीणाण
अन्नेति च बहूणं सोइंदिय पाउरगाणं दव्वाणं सगडी सागडं भरेंति, भरिता बहूणं किण्हाणं य जाव संघाइमाण य अन्नेसिं च बहूणं चक्खिदिपाउगाणं दव्वाणं सगडीसागडं भरेनि ) इसके बाद उन कौटुम्बिक पुरुषों ने गाड़ी और गाड़ों को सज्जित किया-सज्जित कर के उनमें उन्हों ने अनेक वीणाओं को, वल्लकियों को, भ्रमरियों को, कच्छप
બાદ કનકેતુ રાજાએ પોતાના કૌટુબિક પુરુષાને ખેલાવ્યા અને ખેાલાવીને તેમને આ પ્રમાણે કહ્યું કે હું દેવાનુપ્રિયે ! તમે સાંયાત્રિક પાતકણિકનેાની સાથે જાએ અને કાલક દ્વીપમાંથી મારા માટે ઘેડાઓને લાવેા. રાજાની આ આજ્ઞાને તે લોકોએ પણ સ્વીકારી લીધી.
( तरणं ते कोईवियपुरिसा सगडीसागडं सज्जेति, सज्जित्ता तत्थणं बहूणं वीणय वल्लकीण य भामरीणय कच्छभीणय भंभाग य छन्भामरीण य विवाण य अन्नेसिं च बहूणं सोइदियपउगाणं दव्वाणं सगडी सागडं भरेंति, भरिता बहूणं कण्हाणं य जाव संघाइमाण य अन्नेमिं च बहूणं चक्खिदिपाउगाणं दव्वाणं सगडीसागडं भरेंति )
ત્યારપછી તે કૌટુંબિક પુરુષાએ ગાડી અને ગાડાંઓને જોતર્યા. જોતરીને તેમાં તેમણે ઘણી વીણાઓ,વલકીએ ભ્રામરી, કાચનાના આકાર
For Private and Personal Use Only