Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०६
शांताधर्मकथासूत्रे
दन एवं खलु वयं हे देवानुप्रियाः । इत्र हस्तिशीर्षे नगरे परिवसामः, ' तंचेव ' तदेव पूर्वोक्तवर्णनं सर्वमत्र वाच्यम् ' जाव' यावत् कालिकद्वीपान्ते = कालिक द्वीपसमीपे खलु ' संवृढा ' संव्यूढा:- प्राप्ताः, तत्र खलु बहवो हिरण्याकराश्च यावद् बहवस्तत्राश्वाः सन्ति, किते किम्भूतास्ते ? इत्याह- हरिरेणु जाव' हरिद्रेणु शोणिसूत्रकाः यावद् - तेऽस्मद्गन्धमाघ्राय भीताः सन्तः अनेकानि योजनानि दूरम् 'उम्भमंति' उभ्रमन्ति पलायन्ते स्म ततः खलु हे स्वामिन् ! अस्माभिः " कालिकद्वीपे तेऽश्वाः सन्ति " तदेव ' अच्छेरए ' आश्चर्यकं दृष्टपूर्वमिति । ततः खलु स गऊं एवं वयामी एवं खलु अम्हे देवाणुपिया ! इहेव हरिथसीसे नयरे वसामो तं चैव जाव कालियदीवं तेणं संवृदा तत्थ णं बहवे हिरण्णागरा
जाव बहवे तत्थ आसा किंते ? हरिणेणु जाव अणेगाई जोगणाई उन्भमंति-तणं सामी अम्हें हि कोलियदीवे ते आसा अच्छेरए दिट्ठपुव्वे ) इस प्रकार राजा की बात सुनकर उन सांयात्रिक पोतवणिग्जनों ने उन कनककेतु राजा से कहा हे देवानुप्रिय ! हमलोग इसी हस्तिशीर्ष नगर में रहते हैं । हमलोग यहां से लवणसमुद्र में होकर व्यापार के निमित्त बाहर परदेश गये हुए थे । मार्ग में हमलोगों को अनेक प्रकार के सैंकडों उपद्रव हुए उनसे जिस किसी तरह सुरक्षित हो हमलोग कालिकद्वीप के समीप पहुँच गये। वहां हमने अनेक हिरण्य आदि की खानों को एवं अनेक अश्वों को कि जिनका कटिभाग हरिद्वर्णवाली धूलि. से रचित कटिसूत्र से चिन्हित था देखा, वे हमलोगों की गंध को सूंघ
( तरणं ते संजताणावा वाणियगा कगगकेऊ एवं व्यासी एवं खलु अम्हे देवाशुपिया ! इहेव इत्थिसीसे नयरे वसामो तं चेत्र जात्र, कालिभ दीव णं संवूढा, तत्थ णं हवे हिरण्णागरा य जाव बहवे तत्थ आसा कि ते ? हरिरेणु जाव अणेगाई जोयणाई उब्भमंति-तरणं सामी अम्हेंहि कालियदीवे ते आसा अच्छेरए दिट्ठपुब्वे )
આ પ્રમાણે રાજાની વાત સાંભળીને તે સયાત્રિક પાતવણિક નાએ તે કનકકેતુ રાજાને કહ્યું કે હું દેવાનુપ્રિય ! અમે બધા આ હસ્તિશી નગરમાં જ રહીએ છીએ. અમે બધા વ્યાપાર ખેડવા માટે અહીંથી લવણુ સમુદ્રમાં થઇને બહાર પરદેશમાં ગયા હતા. રસ્તામાં ઘણી જાતના સેકડા ઉપદ્રવે થયા. છેવટે ગમે તેમ કરીને સુરક્ષિત રૂપમાં અમે બધા કાલિકટ્વીપની પાસે ગયા. ત્યાં અમેએ ઘણી હિરણ્ય વગેરની ખાણેાને અને ઘણા અશ્વોને-કે જેમના કિટભાગે લીલા રંગની માટીથી અનાવેલા કટિસૂત્રથી ચિહ્નિત હતા— જોયા. અમારી ગંધને સૂધીને તે અશ્વો ત્યાંથી કેટલાક ચાજને દૂર સુધી
For Private and Personal Use Only