Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
अनगारधर्मामृतवर्षिणी टी० अ० १७ कालिकद्वीपे हिरण्यादीनांवर्णनम् ५९५ कुक्षिधारांश्च ४ एवमवादीत्-एवं खलु अहं हे देवानुपियाः ! अधुना लब्धमतिको यावद् अमूढदिग्भागो जातोऽस्मि-वयं खलु हे देवानुप्रियाः ! — कालियदीवंतेणं' कालिकद्वीपान्ते कालिकद्वीपसमीपे खलु — संबूढा' संव्यूढाः संप्राप्ताः, एषः अग्रे वर्तमानोऽयं खलु कालिकद्वीपः 'आलोक' आलोक्य ते दृश्यते । ततः खलु ते कुक्षिधाराश्च ५ सर्वे तस्य निर्यामकस्यान्तिक एतमर्थ श्रुत्वा हृष्टतुष्टाः प्रदक्षिणानुकूलेन=पृष्टप्रदेशागमनशीलत्वात्सानुकूलेन वातेन यत्रैव कालिकद्वीपस्त
वोपागच्छन्ति,उपागत्य पोतवहनं लंबेति-लम्बयन्ति शृङ्खलाभिर्बध्नन्ति स्थिरी कुर्वन्ति-इत्यर्थः, लम्बयित्वा ' एगद्वियाहि ' एकाथिकाभिः-एका-समानः प्रवजाव अमूढदिसाभाए जाए-अम्हेणं देवाणुपिया ! कालियदीवंतेणं संबूढा, एसणं कालियदीवे आलोकह, तरणं ते कुच्छिधारा ४ य तस्स णिज्जामगरस अंतिए एयमढे सोच्चा हट्टतुट्ठा पायक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति) इस के बाद उस निर्यामक ने उन अनेक कुक्षिधार आदिकों से ऐसा कहा हे देवानुप्रियो ! मैं लब्धमतिवाला हो गया हूँ मेरी बुद्धि ठिकाने आ गई है। यावत् अब मैं पूर्वादि दिशाओं का विभाग कर सकता हूँ। इस समय हमलोग कालिक द्वीप के पास आ गये हैं। देखों यह सामने कालिक द्वीप ही दिखलाई दे रहा है । इस तरह उस निर्यामक के मुख से सुनकर वे सब कुच्छिधार
आदि बड़े प्रसन्न हुए, उन्हें बड़ा अधिक संतोष हुआ। इसी समय अनुकूल वायु ने उन सब को जहां वह कालिक द्वीप था वहां पहुंचा दिया। (उवागच्छित्ता पोयवहणं लंबेति, लंबित्ता एगट्टियाहिं कालियकालियदीवं तेणं संबूढा, एसणं कालियदीवे आलोक्कइ, तएणं ते कुच्छिधारा ४ य तस्स णिज्जामगस्स अंतिए एयमट्ठसोचा हट्ट तुट्ठा पायक्खिणाणुकूलेणं वागणं जेणेव कालियदीवे तेणेव उवागच्छंति ) - ત્યારબાદ તે નિર્યામકે તે ઘણા કુક્ષિધાર વગેરે લેકેને આ પ્રમાણે કહ્યું : કે હે દેવાનુપ્રિયે ! મારી બુદ્ધિ શક્તિ ફરી જાગ્રત થઈ ગઈ છે. મારી બુદ્ધિ વ્યવસ્થિત થઈ ગઈ છે. યાવતુ હવે પૂર્વ વગેરે દિશાઓનું વિભાજન પણ સમજી શકું છું. અત્યારે અમે કાલિક દ્વીપની પાસે આવી ગયા છીએ. જુઓ આ સામે કાલિક દ્વીપજ દેખાઈ રહ્યો છે. આ પ્રમાણે તે નિર્ધામકના મુખથી સાંભળીને તે બધા કુક્ષિધાર વગેરે લોકો ખૂબ જ પ્રસન્ન થયા, તેઓને ખૂબજ સંતોષ થયે. એ જ વખતે અનુકૂળ પવને તેઓને જ્યાં કાલિકા દ્વીપ હતે. ત્યાં પહોંચાડી દીધા. (उवागच्छित्ता पोयवहणं लंवंति, लंबित्ता एगडियाहिं कालियदीवं उत्त
For Private and Personal Use Only