Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणी टी०म०१७ कालिक द्वीपे हिरण्यादिना पातभरणम् ५९९ कृत्वा इति विचार्य अन्योन्यस्य एतमर्थ प्रतिशृण्वन्ति स्वीकुर्वन्ति, प्रतिश्रुत्य हिरण्यस्य च सुवर्णस्य च रत्नस्य च वनस्य च तृणस्य च अन्नस्य च काटस्य च पानीयस्य च पोतवदनं भरन्ति, भृत्वा प्रदक्षिणानुकूलेन-पृष्ठतः समागच्छताऽनुकूलेन वातेन यौव 'गंभीरपोयपट्टणे' गम्भीरपोतपत्तेनं गोतावतरणस्थानं वर्तते तौंवोपागच्छन्ति, उपागत्य पोताहनं ' लंबेति' लम्बयन्ति-श्रृङ्खलापातादिना स्थापयन्ति, लम्बयित्वा स्थापयित्वा शकटीशाकटं सज्जयन्ति, सज्जयित्वा तं ' तद् हिरण्यं यावद् वज्रं च 'एगटियाहिं ' एकाथिकाभिः लघुनौकाभिः पोतवहनात् 'संचारेति' संचारयन्ति=हिरण्यादिकमवतारयन्ति, संवार्य अवतार्य तैः शकटीभरित्तए त्ति कटु अन्नमन्नस्ल एयमढे पडिसुति पडिसु० हिरण्णस्स रयणस्स य वइरस्स य तणस्म य अण्णस्त य कस्म य पाणियस्स पोय. वहण भरेंति ) हे देवानुप्रियों ! हमें इन अश्वों से क्या तात्पर्य है। ये जो हिरण्य की खानें हैं, सुवर्ण की खाने हैं, रत्न की खाने हैं वज्र की खाने हैं उनमें से हिरण्य, सुवर्ण, रत्न एवं वनों को लेकर पोत भर लेने में आनंद है इस प्रकार विचार कर उन्होंने एक दूसरेको इस बात को मान लिया। मान करके फिर उन्होंने हिरण्य को सुवर्ण को रत्न को वज्र को तृण को अनाज को काष्ठ लकड़ी-और पानीको जहाज में भर लिया। (भरित्ता पयक्खिणाणुकूलेणं वारण जेणेव गंभिर पोयपट्ट णे तेणेव उवागच्छति, उवोच्छित्ता पोयवहणं लंबे ति, रित्तो, सगडीसागडं सज्जेंति सज्जित्ता तं हिरण जाव वहरं च एगद्वियाहिं य रयणस्स य वइरस्स य पोयवहणं भरित्तए त्ति कटु अन्नमन्नम्स एयमद्वं पडि. सुर्णेति पडिसु० हीरण्णस्स रयणस्स य वइरस्स य तणस्स य अण्णस्स य कट्ठस्स य पाणियस्स पोयवहणं भरेंति )
હે દેવાનુપ્રિયે ! આ ઘોડાઓથી અમારે શી નિસ્બત છે ? આજે હિર શ્યની ખાણો છે, સુવર્ણથી ખાણ છે, રત્નની ખાણે છે, વજીની ખાણો છે. તે એમાંથી હિરણ્ય, સુવર્ણ, રત્ન, અને વજને લઈને વહાણને ભરી લેવામાં જ આનંદ છે. આ પ્રમાણે વિચાર કરીને તેમણે એક બીજાની વાતને स्वी सीधी. २वीरीन तेभरे डि२९य, सु१, २रना, १०it, तृ], मना२४, કા-લાકડાંઓ, અને પાણીને વહાણમાં ભરી લીધાં.
(भरित्ता पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीर पोयपट्टणे तेणेव उवागच्छंति, उवागच्छित्ता पोयवहणं लंबेति, लंबित्ता, सगडीमागडं सज्जेंनि सजित्ता तं हिरणं जाव वरं च एगडियाहिं पोयवहणाओ संचारेंति, संचारित्ता सगडी
For Private and Personal Use Only