Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंनगारधर्मामृतवर्षिणी टो० अ०१७ कालिकद्वीपे हिरण्यादिना पोतभरणम् ५९७ तस्त्रासं प्राप्ताः,उद्विग्ना:-उद्वेगं प्राप्ताः उद्विग्नमनसः व्याकुलमानसः सन्तः ततः= तस्मात्स्थानात् अनेकानि योजनानि-अनेकयोजनदरम् , 'उगमंति' उद्माम्यन्ति-पलायन्ते स्म । ते अश्वाः खलु तत्र बने 'पउरगोयरा' प्रचुरगोचरा:प्रचुरःबहुल: गोचरः संचरणभूमिमागो येषां ते तथा, स तु तृगजलरहितोऽपि भवतीत्याह-' पउरतगपाणिया' प्रचुरतृणपानीयाः-प्रचुराणिप्रभूतानि तृणानि पानीयानि च येषु ते तथा, निर्भया: श्वापदादिभयरहिताः, अतएव 'णिरुबिग्गा' निरुद्विग्नाः मनः क्षोभरहिताः सन्तः सुखं सुखेन विहरन्ति । मु०१ ।।
मूलम्-तएणं ते संजत्तानावावाणियगा अण्णमण्णं एवं वयासी-किपणं अम्हं देवाणुप्पिया ! आसहिं ?, इमे गं बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य तं सेयं खल्लु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य पोयवहणं भरित्तए त्तिकद्द अन्नमन्नस्स एयमटुं पडिसुणेति पडिसुणित्ता हिरण्णस्स य सुवण्णस्त य रयणस्स य वइरस्स य तणस्स य अण्णस्स य कटुस्स य पाणियस्स य पोयवहणं भरेंति गये। विशेषरूप से उनके चित्त में भय का संचार हो गया। उनका मन उद्विग्न हो गया। इस तरह होकर वे सब वहां से अनेक योजन दूरतक वन में भाग गये। (तण तत्थ पउरगोयरा पउरतणेपाणिया निन्भया, निरुचिग्गा सुहं सुहेणं विहरंति) वहां वन में उनको विचरण करने के लिये बहुत अधिक विस्तृत भूमिभाग था तृण जल की वहां सर्व प्रकार से प्रचुरता थी। अतः वे उस वन में श्वापद आदि के भय से निर्मुक्त होकर बिना किसी मनः क्षोभ के आनन्द के साथ विचरण करने लगे। सूत्र १॥
થઈ ગયું. તેમનું મન ઉદ્વિગ્ન થઈ ગયું. આ પ્રમાણે તેઓ બધા ત્યાંથી ઘણું योना ६२ सुधी वनमा नासी गया. ( तेण' तत्थ पउरगोयरा परतणपाणिया निब्भया, निरुव्विग्गा सुहं सुहेण विहरति ) त्यां वनमा विय२९५ ४२१॥ માટે બહુ જ વિસ્તૃત ભૂમિભાગ હતો. ઘાસ, પાણીની ત્યાં બધી રીતે સરસ સગવડ હતી. એટલા માટે તેઓ વનમાં હિંસક પ્રાણીઓના ભયથી મુક્ત થઈને શેભરહિત થઈને સુખેથી વિચરણ કરવા લાગ્યા. એ સૂત્ર ૧
For Private and Personal Use Only