Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनजारामृतषिणी टी० अ० १७ नियामकस्यदिङमूढस्वय एवमवादीत् एवं खलु हे देवानुपियाः ! अहं नष्टमतिकः यावत् न ज्ञायते कं देशं वा दिशं वा विदिशं वा प्रतिपोतवहनम् ' अवहिए ' अपहतं-महावातेन नीतम् ? इति कृत्वा इति विचार्य ततः तस्मात्कारणात् अपहतमनःसङ्कल्पो यावत् ध्यायामि आर्तध्यानं करोति । ततः खलु ते कुक्षिधाराश्व४ सर्वे तस्य निर्यामक स्यान्तिके एतमर्थं श्रुत्वा निशम्य भीताः, त्रस्ताः, त्रसिताः, उद्विग्नाः, सातभयाः सनाः स्नाताः कृतबलिकर्माणः 'करयल०' करतल परिगृहीतं शिर आवर्त दशनखं मस्तकेऽञ्जलिं कृत्वा बहूनां इन्द्राणां च स्कन्दानां च यथा मल्लिज्ञाते तथैव यावत्-बहूनां रुद्रादीनां देवानां देवीनां च-उपयाचितशतानि अनेकविधते यहवे कुच्छिधारा य ४ एवं वयासी-एवं खलु देवाणुप्पिया ! गट्ठमइए जाव अवहिए त्ति कटु तओ ओहयमणसंकप्पे जाव झियामि) वहां आकर के उन्हों ने उस से इस प्रकार कहा-हे देवानुप्रिय ! क्या कारण है जो तुम अपहनमनःसंकल्प यावत् होकर आतध्यान कर रहे हो। उन सब को ऐसी बात सुनकर उस निर्यामक ने उन अनेक कुक्षि. धार ४ आदिकों से इस प्रकार कहा-सुनो बात इस प्रकार है-मैं इस समय नष्ट मतिज्ञान आदि वाला हो रहाहूँ-मुझे यह पता नहीं पड रहा है कि मेरी यह नौकामहावानके द्वारा किस देशमें और किस दिशाअथवा विदिशा में ले आई गई है-इस कारण मैं इस समय निरुत्साह मनवाला आदि बन रहा हूँ। (तएणं ते कुच्छिधारी य ४ तस्स णिज्जामयस्स अंतिए एयम मोच्चा जिसम्म भीया ५ पहाया कयपलिकम्मा करयल बढणं इंदाण य ग्बंधाण य जहा मल्लिनाए जाव उवोयमाणा २ एवं खलु देवाणुप्पिया णट्टमइए जाव अवहिए त्ति कटु तओ ओहयमणसंकप्पे जाव झियामि )
ત્યાં જઈને તેમણે તેને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય! શા કારણથી તમે અપહતમનઃ સંકલપવાળા થઈને આર્તધ્યાન કરી રહ્યા છે. તેઓ સર્વેની આ વાત સાંભળીને નિયામકે તે ઘણા કુક્ષિધાર ૪ વગેરે બધા ને આ પ્રમાણે કહ્યું કે સાંભળો, વાત એવી છે કે અત્યારે હું નઈ મતિજ્ઞાનવાળો થઈ ગયે છું. મને એ જાતની પણ સમજ પડતી નથી કે આ મારી નૌકા મહાવાત વડે પ્રેરાઈને ક્યા દેશમાં અને કઈ દિશા અથવા તે વિદિશામાં તણાઈ આવી છે. એટલા માટે હું અત્યારે નિરાશ મનવાળે થઈ ગયે છું.
(तएण ते कुच्छिधारा य ४ तस्स णिज्जामयस्स अंतिए एयम8 सोचा णिसम्म भीया ५ पहाया कयवलिकम्मा करयलबहूणं इंदाण य खंधाण य जहा मल्लिनाए जाव उवायमागा २ चिट्ठति, तएणं से णिज्जामए तो मुहुर्ततरस्स
शा ७५
For Private and Personal Use Only