Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी डीका म० १६ द्रौपदीचरितनिरूपणम्
५५९
4
नगरी, कृष्णस्य वासुदेवस्य निवेदय, एवं खलु हे देवानुप्रियाः ! युष्माभिः पञ्च पाण्डवा निर्विषयाः देशनिष्कासिताः आज्ञप्ताः, यूयं च खलु हे देवानुप्रियाः ! दक्षिणार्ध भरतस्य स्वामिनः । तं तत् तस्मात् संदिशन्तु = कथयन्तु हे देवानुप्रियाः ! ते पञ्च पाण्डवाः कतरां दिशं विदिशं वा गच्छन्तु ? भवतामेव सर्वे देशा:, तर्हि इमे कुत्र गमिष्यन्तीति कथयन्तु भवन्तः । ततः खलु सा कुन्ती पाण्डुना राज्ञैवमुक्ता सती इस्तिस्कन्धं दूरोहति-आरोहयति दूरुहा ' जहाहेडा ' देवाप्पिया ! वारवई कण्हस्स वासुदेवस्स निवेदेहिं एवं खलु देवाणुपिया ! तुम्हे पंच पंडवा णिव्विसया आणत्ता, तुमं च णं देवाणुप्पिया ! दाहिणडुमरहस्स सामी, तं संदिसंतुणं देवाणुपिया ! ते पंच पंडवा कर दिसिं वा विदिसं वा गच्छंतु ? ) तब पांडु राजा ने उन पांचों पांडवों से इस प्रकार कहा तुम लोगों ने यह सुन्दर काम नहीं किया जो इस प्रकार से कृष्ण वासुदेव का अनिष्ट किया उन्हें नहीं रुचने वाला काम किया इस प्रकार कहकर पांडु राजा ने उसी समय कुंती देवी को बुलाया - बुलाकर उससे ऐसा कहा - हे देवानुप्रिये ! तुम द्वारावती नगरी में कृष्ण वासुदेव के पास जाओ और उनसे निवेदन करो - कि आपने पांच पांडवों को देश से बाहिर निकल जानेके लिये आज्ञा दी है - सो हेदेवानुप्रिय ! आप दक्षिणार्ध भरत क्षेत्र के अधिपति हैंअतः कहें कि वे कौनसी दिशा अथवा विदिशा की ओर जावें । जब आपके ही सर्व देश हैं तो ये कहाँ जावें आप कहें। (तएणं सा कती
वित्ता एवं वयासी- गच्छ णं तुमं देवाणुपिया ! बारव कण्हस्स वासुदेवस्स निवेदेहिं एवं खलु देवाणुप्पिया ! तुम्हे पंच पंडवा णिन्त्रिसया आणता, तुमं चणं देवाणुपिया ! दाहिणड्रमरहस्स सामी, तं संदिसंतु णं देवाणुपिया ! ते पंच पंडवा करं दिसिं वा विदिसं वा गच्छंतु ? )
ત્યારે પાંડુ રાજાએ તે પાંચે પાંડવાને આ પ્રમાણે કહ્યુ કે તમે લેાકેાએ કૃષ્ણવાસુદેવનું જીરૂં કરીને સારૂ કર્યું" નથી તેમને અણુગમતું કામ તમે કર્યુ છે. આ પ્રમાણે કહીને પાંડુરાજાએ તે જ વખતે કુંતી દેવીને ખેલાવી. ખેલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! તમે દ્વારાવતી નગરીમાં કૃષ્ણવાસુદેવની પાંસે જાએ અને તેમને વિનંતી કરે કે તમે પાંચે પાંડવોને દેશથી બહાર નીકળી જવાની આજ્ઞા આપી છે. હે દેવાનુપ્રિય ! તમે દક્ષિણાધ ભરતક્ષેત્રના અધિપતિ છે. તા બતાવા કે તેઓ કઇ દિશા કે વિદિશા તરફ જાય. જ્યારે બધા દેશે! તમારા જ છે ત્યારે બતાવે કે આ લેાકેા કયાં જાય ?
For Private and Personal Use Only