Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
माताधर्मकथासूत्र म्रवणमुद्यानं यत्रैव युधिष्ठिरोऽनगारस्तत्रैवोपागच्छन्ति, उपागत्य भक्तपानं 'पच्चक्खंति ' प्रत्याख्यान्ति-प्रत्याख्याय ' गमनागमनस्स ' गमनागमन प्रतिक्रामन्ति ईपिथिकी कुर्वन्ति प्रतिक्रम्य ' एसणमणेसणं' एषणामनेषणाम् आलोचयन्ति, आलोच्य भक्तपानं-प्रतिदर्शयन्ति-युधिष्ठिरस्य पुरोऽवस्थाप्य प्रतिदर्शयन्ति, प्रति. दर्य एवमवादिषुः-एवं खलु हे देवानुपिय ! यावत् कालगतः अर्हन् अरिष्टनेमि मोक्षप्राप्तः, 'तं ' तस्मात् श्रेयः खलु अस्माकं हे देवानुप्रियाः ! इमं पूर्वगृहीतं जुहिडिल्ले अणगारे तेणेव उवागच्छंति, उवागच्छित्ता भत्तपाणं पच्चक्खंति, पच्चक्खित्ता गमणागमणस्स पडिक्कमति पडिक्कमित्ता एसणमनेसणं आलोऍति, आलोहत्ता भत्तपाणं पडिदंसेंति पडिदंसित्ता एवं वयासी-एवं खलु देवाणुप्पिया! जाव कालगए तं सेयं खलु अम्हं देवाणुप्पिया! इमं पुव्वगहियं भत्तपाणं परिहवेत्ता सेत्तुंज पव्वयं सणियं सणियं दुरुहित्तए) निकलकर वे जहां सहस्त्राम्रवन नाम का उद्यान था
और उस में भी जहां युधिष्ठिर अनगार विराजमान थे, वहां आये। वहां आकर उन्हों ने उनकी साक्षी से भक्त प्रत्याख्यान करदिया और भक्त प्रत्याख्यान करके फिर उन्हों ने ईर्यापथ शुद्धि की । शुद्धि करके एषणा अनेषणा की आलोचना करके फिर उन्होंने लाये हुए उस
आहार को युधिष्ठिर अनगार के समक्ष रख कर दिखलाया। दिखलाकर फिर वे इस प्रकार कहने लगे। हे देवानुप्रिय ! अहेन् अरिष्टनेमि मुक्ति को प्राप्त हो चुके हैं-इसलिये हे देवानुप्रिय ! हमको अब यही उचित
(पडिनिक्खमित्ता जेणेव सहसंबवणे उज्जाणे जेणेव जुहिद्विल्ले अणगारे तेणेव उवागच्छति उवागच्छित्ता भत्तपाणं पञ्चक्रांति पञ्चक्खित्ता गमणागमणस्स पडिक्कमंति, पडिक्कमित्ता एसणमनेसणं आलोएंति, आलोइत्ता भत्तपाणं पडिर्सेति पडिदंसित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! जाव कालगए तं सेयं खल अम्हें देवाणुप्पिया! इमं पुव्वगहियंभत्तपाणं परिद्ववेत्ता सेत्तुं पब्वयं सणियं सणियं दुरूहितए)
નીકળીને તેઓ જ્યાં સહસ્સામ્રવન નામે ઉદ્યાન હતું અને તેમાં પણ જ્યાં યુધિષ્ઠિર અનગાર હતા ત્યાં આવ્યા. ત્યાં આવીને તેમણે તેમની સામે ભક્ત પાનનું પ્રત્યાખ્યાન કરી દીધું. પ્રત્યાખ્યાન કરીને તેમણે ઈર્યાપથની શુદ્ધિ કરી. શદ્ધિ કરીને એષણ અને અનેષણ કરી, આલેચના કરી. આચના કરીને તેમણે લઈ આવેલા તે આહારને યુધિષ્ઠિર અનગારની સામે મૂકીને બતાવ્યું. બતાવ્યા બાદ તેઓ આ પ્રમાણે કહેવા લાગ્યા કે હે દેવાનુપ્રિય! અહત અરિષ્ટનેમિ પ્રભુએ મુક્તિ મેળવી છે એટલા માટે હે દેવાનપ્રિયા
For Private and Personal Use Only