Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधामृतवषिणी टी० अ० १६ द्रौपदीचरितनिरूपणम्
मुधर्मास्वामी कथयति-' एवं खलु ' इत्यादि । एवं खलु हे जम्बू ! श्रमणेन भगवता महावीरेण यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तेन पोडशस्य ज्ञाता. ध्ययनस्यायं-पूर्वकथितः अर्थः द्रौपदीदृष्टान्तरूपो भावः प्रज्ञप्तः, प्ररूपितः, इति ब्रवीमि व्याख्यापूर्ववत् ॥ ३४ ॥ इति श्री-विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-धादिमानमर्दक-श्रीशाहूच्छत्रपतिकोल्हापुरराजपदत्त-'जैनशास्त्राचार्य ' पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीलालअतिविरचितायां ज्ञाताधर्मकथाङ्गसूत्रस्या, नगारधर्मामृतवर्षि
ण्याख्यायां व्याख्यायां पोडशमध्ययनं समाप्तं ॥ १६॥ सुधर्मा स्वामी कहते हैं हे जंबू ! श्रमण भगवान महावीर ने जो सिद्धि गतिनामक स्थान को प्राप्त हो चुके हैं इस षोडश ज्ञाताध्ययन का यह पूर्वोक्त द्रौपदी दृष्टान्त रूप भाव अर्थ प्ररूपित किया है। ऐसा मैं उन्हीं श्रमण भगवान महावीर के द्वारा कहे श्रुत उपदेश के अनुसार कहता हूँ ॥ सूत्र ३६ ॥ श्री जैनाचार्य जैनधर्म दिवाकर पूज्य श्री घासीलालजी महाराज कृत " ज्ञाताधर्म कथाङ्गसूत्र" की अनगारधर्मामृतवर्षिणी व्याख्याका
सोलहवां अध्ययन समाप्त ॥ १६ ॥
સુધર્મા સ્વામી કહે છે કે હે જંબૂ ! શ્રમણ ભગવાન મહાવીરે કે જેઓ સિદ્ધગતિ નામક સ્થાનને મેળવી ચૂકયા છે. આ સેળમાં જ્ઞાતાધ્યયનને આ પૂર્વે વર્ણવેલે દ્રૌપદી દૃષ્ટાંત રૂપ ભાવ અર્થ પ્રરૂપિત કર્યો છે. તે શ્રમણ ભગવાન મહાવીર વડે કહેવાએલા કૃત ઉપદેશ મુજબ જ તમને હું કહીહ્યો છું. સૂદા શ્રી જૈનાચાર્ય ઘાસીલાલજી મહારાજ કૃત જ્ઞાતાસૂત્રની અગારધર્મામૃતવર્ષિણી
___व्याभ्यानुसभु अध्ययन सभात ॥ १६ ॥
का ७४
For Private and Personal Use Only