Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनारधर्मामृतवर्षिणी टीका अ० १६ द्रौपदीचरितनिरूपणम् ५८ भक्तपानं परिष्ठाप्य ' सेत्तुंनं ' शत्रुजयं-शत्रुनयनामकं पर्वतं शनैः शनैरोहितुम्
आरोहितुम् , तथा-' संलेहणाझूसणाझूसियाणं ' संलेखना जोषणाजुष्टानां संलेखनायां कषायशरीरकृषीकरणे या जोषणा-प्रीतिः सेवा वा तया जुष्टाः-सेवितास्तेषां संलेखनातपःकारिणामित्यर्थः-कालम्-अनवकाङ्क्षमाणानाम् - अनिछताम् विहर्तुम् , इति कृत्वाऽन्योन्यस्यैतमर्थ प्रतिशृण्वन्ति-स्वीकुर्वन्ति, प्रतिश्रुत्य तद् पूर्वगृहीतं भक्तपानम् एकान्ते मासु के स्थाने परिष्ठापयन्ति, परिष्ठाप्य यत्रैव शत्रुजयः पर्वतस्तत्रैवोपागच्छन्ति, उपागत्य शत्रुजयं पर्वतं शनैः शनैरोहन्ति आरोहन्ति, दूरूह्य यावत्-कालमनवकाङ्क्षमाणा विहरन्ति । है कि हम इस पूर्व गृहीत भक्त पान का परिष्ठापन कर शत्रुजय नामके पर्वत पर धीरे धीरे चढें (संलेहणा झूसणा झुसियाणं कालं अणवकंखमाणाणं विहरित्तए त्तिकटूटु अण्णमण्णस्स एयमढे पडिसुणेति, पडिसुणित्ता तं पुव्वगहियं भत्तपाणं एगंते परिवेति, परिद्ववित्ता जेणेव सेत्तुंज पव्वए तेणेव उवागच्छंति ) और वहाँ काय और कषाय को कृश करनेवाली संलेखना मरणाशंसा से रहित होकर प्रीति पूर्वक धारण करें इस प्रकार विचार करके उन्हों ने परस्पर के इस विचार रूप अर्थ को स्वीकार कर लिया। स्वीकार करके फिर उस पूर्व गृहीत भक्त पान को उन्होंने एकान्त स्थान में परिष्ठापित कर दिया और परिष्ठापित करके वे सब जहां शत्रुजय पर्वत था वहां चले गये ( उवागच्छित्ता) वहां जाकर के (सेज पव्वयं दुरुहंति, दुरूहित्ता जाव कालं अणवહવે અમને એ જ વાત એગ્ય લાગે છે કે અમે આ પૂર્વહિત ભકતપનનું પરિઝાપન કરીને શત્રુજ્ય નામના પર્વત ઉપર ધીમે ધીમે ચઢીએ.
(संलेहणा झूसणा झूसियाणं कालं अणवकंखमाणाणं विहरितए तिकट्टु अण्णमण्णस्स एयम पडिसुणेति, पडिमुणित्ता तं पुवगहियं भत्तपाणं एगंते परिट्ठति, परिद्ववित्ता जेणेव सेत्तुंजं पब्बए तेणेव उवागच्छंति )
અને ત્યાં કાય અને કષાયને કુશ કરનારી સંલેખનાને મરણાશંસાથી રહિત થઈને પ્રેમપૂર્વક ધારણ કરીએ. આ પ્રમાણે વિચાર કરીને તેમણે એક બીજાના આ વિચાર રૂપ અર્થને સ્વીકારી લીધું. સ્વીકાર કરીને તેમણે તે પૂર્વગૃહીત ભાપાનને એકાંત સ્થાને પરિષ્ઠાપિત કરી દીધું. અને પરિષ્ઠાપિત
शतमा सवे या शत्रुनय पति तो त्यां याया गया. (उवागच्छित्ता) त्याने
(सेत्तुंनं पन्चयं दुरूहति, दुरूहिचा जाव काले अणवकंत्रमाणा विहरति,
For Private and Personal Use Only