Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधर्मामृणि टी० अ० १६ द्रौपदीचरितनिरूपणम्
५७९
"
हस्तिकल्पे नगरे उच्चनीचमध्यमकुलानि ' अडमाणा ' अटन्तः बहुजनशब्द निशामयन्ति - शृण्वन्ति = कि शृण्वन्तीत्याह - ' एवं खलु हे देवानुप्रियाः ! अर्हन् अरिष्टनेमिः ' उज्जित सेलसिहरे उज्जयन्तशैलशिखरे - गिरनारपर्वतोपरिभागे मासिकेन भक्तेन भक्त वत्याख्यानेन पानकेन - पानीयरहितेन चतुर्विधाहारपरित्यागेनेत्यर्थः ' पञ्चहिं छत्तीसेर्हि अणगारसहिं ' पञ्चभिः पट्त्रिंशताऽनगारशतैः=शत्रिशदधिकपञ्चशतसंख्यकैरनगारैः सार्धं कालगतो यावत्-सिद्धोबुद्धः परिनिर्वृतः सर्वदुःखमीणो जातः ।
तणं ' ति ' ततः खलु ते युधिष्ठिरवचत्वरोऽनगारा बहुजनस्यान्ति के एतमर्थं श्रुत्वा हस्तिकल्पाद् नगरात् प्रतिनिष्क्रामन्ति, प्रतिनिष्क्रम्य यत्रैव सहस्राकल्प नगर में उच्च नीच एवं मध्यम कुलों में गोचरी के लिये आये । उस समय इन्हों ने अनेक मनुष्यों के मुख से इस प्रकार समाचार सुने ( एवं देवाणुप्पिया ! अरहा अरिदुनेमी उज्जितसेलसिहरे मासिएणं भन्तेणं अपाणएणं पंचहिं छत्तः सेहिं अणगारसएहिं सद्धिं कालगए जाव पहीणे, तणं ते जुहिडिल्लवजा चत्तारि अणगारा बहुजणस्स अंतिए एयम सोच्चा हत्यिकप्पाओ पडिणिक्खमंति) देवानुप्रियों ! अर्हत अरिष्टनेमि ऊर्जयंतशैल शिखर पर - गिरनार पर्वत के ऊपर एक मास के चतुरविध आहार के परित्यागरूप भक्तप्रत्याख्यान से ५३६ अनगारों के साथ कालगत यावत् सिद्ध, बुद्ध, परिनिवृत हो कर सर्व दुःखों से रहित हो गये हैं। इस प्रकार अनेक मनुष्यों के मुख से इस समाचार को सुनकर वे युधिष्ठिर वर्ज चारों अनगार उस हस्तिकल्पनगर से निकले (पनिक्खभित्ता जेणेव सहसंबवणे उज्जाणे जेणेव અને મધ્યમ કુલેામાં ગોચરી માટે આવ્યા, તે સમયે તેમણે ઘણા માણુસેના સુખથી એ જાતના સમાચાર સાંભળ્યા કે
( एवं देवाणुपिया ! अरहा अरिट्ठनेमी उज्जित सेल सिहरे मासिएणं भत्तेणं अपाणएणं पंचहि छत्तीसेहि अणगारसहिं सद्धिं कालगए जाब पहीणे, तरणं ते जुहिल्लिवज्जा चत्तारि अणगारा बहुजणस्स अंतिए एयमहं सोच्चा हत्यिकप्पाओ पडिणिक्खमंति )
હૈ દેવાનુપ્રિયે ! અહુત અરિષ્ટનેમિઊજયત શૈલશિખર ઉપર–ગિરનાર પર્યંત ઉ૫૨-એક માસના ચારે જાતના આહારના પરિત્યાગ રૂપ ભક્ત પ્રત્યા ખ્યાનથી ૫૩૬ અનગારાની સાથે કાળમત યાવત્ સિદ્ધ, બુદ્ધ, પરિનિવૃત થઇને સર્વ દુ:ખાથી મુક્ત થઈ ગયા છે. આ પ્રમાણે ઘણા માણસેાના મુખથી આ જાતના સમાચાર સાંભળીને તે યુધિષ્ઠિર વગરના ચારે અનગારા તે હસ્તિપ્ નગરથી નીકળ્યા.
For Private and Personal Use Only