Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८२
हाताधर्मकथा ततः खलु ते युधिष्ठिरप्रमुखाः पश्चानगाराः 'सामाइयमाझ्याई' सामायि कादीनि चतुर्दशपूर्वाणि अधीत्य बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा षष्ठाष्ठमादितपः कृत्वा द्विमासिकया संलेखनयाऽऽत्मानं 'झोसित्ता' जुष्टवा सेवित्वा यस्यार्थाय क्रियते नग्नभावो-निग्रन्थभावः यावत् तमर्थमाराधयन्ति, आराध्य अनन्तम् अनन्तार्थविषयकं यावत् केवलवरणाणदंसणे ' केवलवरज्ञानदर्शनं समु. त्पन्नं यावत् सिद्धाः सिद्धिगति प्राप्ता इत्यर्थः ॥ मू०३५॥ कंखमाणा विहरंति, तएणं ते जुहिटिल्लपामोक्खा पंच अणगारा सामाइयमाइयाई चोद्दसपुज्वाइं बहूणि वासामि० दो मासियाए संलेहणाए अत्ताणं झोसित्ता जस्सहाए कीरइ, जग्गभावे जाव तमट्टमारोहंति, तमट्ठमाराहित्ता अणंते जाव केवलवरणादसणे समुप्पन्ने जाव सिद्धो) वे शत्रुजय पर्वत पर चढे चढकर के उन्होंने मरणाशंसा से रहित होकर संलेखना धारण करली । इस तरह उन युधिष्ठिर प्रमुख पंच अनगारोंने सामायिक आदिचतुर्दश पूर्वोका अध्ययन करके अनेक वर्षों तक श्रीमण्य पर्याय का पालन करके तथा षष्ठ, अष्टम, आदि तपस्याओं को करके अन्त में दो मास की संलेखना से अपने आप की प्रीति पूर्वक सेवित किया और जिस निमित्त नग्न भाव-निग्रंथ अवस्था धारण की थी उस अर्थ को उन्हों ने सिद्ध कर लिया। सिद्ध करके-आरोधित कर
अनंत अर्थ को विषय करने वाले केवलवरज्ञानदर्शन को उत्पनकर यावत् वे सिद्धि गति को प्राप्त हो गये। सूत्र ३५॥ तएणं ते जुहिटिल्लपामोक्खा पंच अणगारा सामाइयमाइयाई चोदसपुयाइं० बहणि वासाणि० दोमासियाए संलेहणाए अत्ताणे झोसित्ता जस्सट्टाए कीरइ. जग्गभावे जाय तममारोहंति, तमट्ठमाराहित्ता अणंते जाव केवलवरणाण दसणे समुप्पन्ने जाव सिद्धा)
તેઓ શત્રુંજય પર્વત ઉપર ચઢયા અને ચઢીને તેમણે મરણશંસાથી રહિત થઈને સંલેખન ધારણ કરી લીધી આ પ્રમાણે તે યુધિષ્ઠિર પ્રમુખ પચે અનગારે એ સામાયિક વગેરે ચતુર્દશ પૂર્વોનું અધ્યયન કરીને ઘણાં વર્ષો બધી શામય-પર્યાયનું પાલન કરીને તેમજ ષષ્ઠ, અષ્ટમ વગેરે તપસ્યાઓને કરીને છેવટે બે માસની સંખનાથી પ્રેમપૂર્વક પિતાની જાતને સેવિત કરી અને જે નિમિત્તને લઈને નગ્નભાવ-નિગ્રંથ અવસ્થા ધારણ કરી હતી તે અર્થને તેમણે સિદ્ધ કરી લીધું. સિદ્ધ કરીને આરાધિત કરીને અનંત અર્થને વિષયરૂપ બનાવનાર કેવળજ્ઞાન દર્શનને ઉત્પન્ન કરીને યાવત તેઓએ સિદ્ધગતિ મેળવી લીધી. એ સૂત્ર ૩૫
For Private and Personal Use Only