Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथा णामन्तिके धर्म श्रुतवन्तो यावत् प्रव्रजामः, त्वं हे देवानुप्रिये ! किं करोषि किं करिष्यसि ? । ततः खलु सा द्रौपदी तान् पञ्च पाण्डवान् एवमवादीत्-यदि खलु यूयं हे देगनुप्रिया ! संसारभयोद्विग्नाः जन्ममरणादि दुःखाद् भीताः सन्तो यावत् प्रव्र नथ, मम कोऽन्य आलम्बो वा यावद् भविष्यति ?, अहमपि च खलु संसारमयोद्विग्ना देवानुप्रियैः साध प्रजिष्यामि, ततः खलु ते पञ्च पाण्डवाः पाण्डुसेनस्य अभिषे राज्याभिषेकं कृत्वा स्वराज्ये स्थापितवन्तः, यावद् राजा जातः, यावद् राज्यं प्रमाधयन्=पालयन् विहरति आस्तेस्म । अम्हेहि थेराणं अंतिए धम्मे णिसंते जाव पव्वयोमो-तुम देवाणुप्पिए! किं करेसि) हे देवानुप्रियों ! जिस प्रकार तुम्हें सुख मिले वैमा तुम को अच्छे काम में विलम्य मत करो। इसके बाद-वे पांचों पांडव जहां अपना घर था वहां आये- वहां आकर के उन्हों ने द्रौपदी देवी को बुलाया-बुलाकर उससे ऐसा कहा-हे देवानुप्रिये ! सुनो बात इस प्रकार है-हमलोगों ने स्थविरोंके पाम धर्मका श्रवण किया है । अतः हमलोगों की भावना मुंडित होकर उनके पास प्रवजित होने की है। अय-तुम्हारी भावना क्या है-हे देवानुपिये कहो तुम हमारे बाद क्या करोगी-(तएणं सा दोवई देवा ते पंच पंडवे एवं वयासी-जइ णं तुम्भे देवाणुपिया ! संसारभउव्यिगा पव्वयह ममं के अण्णे आलंये वो जाव भविस्सह ? अहं पि य णं संमार भउव्विगा देवाणुप्पिएहिं सद्धिं पव्वइस्सामि, तएणं ते पंच पंडवा पंडुप्लेणस्म अभिमे ओ जाव राया जाए, जाव रज्जं पसाहे खलु देवाणुप्पिया ! अम्हेहि थेराणं अंतिए धम्मे णिसंते जाव पव्ययामो तुम देवाणुप्पिए ! किं करेसि)
હે દેવાનુપ્રિયે! જેમ તમને સુખ મળે તેમ કરે, સારા કામમાં મોડું કરે નહિ ત્યારપછી તેઓ પાંચે પાંડવો જ્યાં પિતાનું ઘર હતું ત્યાં આવ્યા. ત્યાં આવીને તેમણે દ્રૌપદી દેવીને બોલાવી. બોલાવીને તેને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! સાંભળે, વાત એવી છે કે અમોએ સ્થવિરોની પાસેથી ધર્મનું શ્રવણ કર્યું છે, એટલા માટે અમારી ઇચ્છા મુંડિત થઈને તેમની પાસેથી પ્રત્રજ્યા ગ્રહણ કરવાની છે. હવે તમારી શી ઈચ્છા છે? હે દેવાનપ્રિયે ! અમને કહે. અમે પ્રવજ્યા ગ્રહણ કરી લઈશું ત્યારબાદ તમે શું કરશો?
(तएणं सा दोबई देवी ते पंच पडवे एवं वयासी-जइणं तुम्भे देवाणुप्पिया! संसारभउम्बिग्गा पन्वयह, ममं के अण्णे आलंबे वा जाव भविस्सह? अहं पि यण संसारभउबिग्गा, देवाणुप्पिएहिं सद्धिं पन्चहस्सामि, तएणं ते पंच पंडवा पडुसेणस्स अभिसेओ जाव राया जाए, जाव रज्ज पसाहेमाणे विहरइ)
For Private and Personal Use Only