Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
'अमगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीच रित निरूपणम्
अथ कदाचित् तत्र - ' थेरा समोसा स्थविराः समत्रसृताः, परिपन्निर्गता, पाण्डवा अपि स्थविराणां वन्दनार्थं निर्गताः, धर्म श्रुत्वा ते पाण्डवाः प्रतिबुद्धाः सन्त एवमदन्यत् नवरं हे देवानुप्रियाः द्रौपदीं देवीमापृच्छामः पाण्डुसेनं च कुमारं राज्ये स्थापयामः, ततः पश्चात् देवानुप्रियाणामन्तिके मुण्डाभूत्वा यावत् प्रव्रजामः प्रवज्यां गृह्णीमः, तदा स्थविरा ऊचुः - ' अहासुहं देवानुप्पिया ! ' हे देवानुप्रियाः यथासुखं सुखं यथा भवति तथा कुरुत, अलं विलम्बेन, इति भावः । ततः खलु ते पश्च पाण्डवा यत्र स्वकं गृहं तत्रैवोपागच्छन्ति, उपागत्य द्रौपदों देवीं शब्दयन्ति शब्दयित्वा, एवमवदन् - एवं खलु हे देवानुप्रिये ! वयं स्थविरा - व्यतीत करने लगा । एक समय की बात है कि पांडु मथुरा नगरी में स्थविरों का आगमन हुआ । स्थविरों का आगमन सुनकर नगरी का समस्त जन उनकी वंदना एवं धर्मोपदेश सुनने के निमित्त अपने २ घर से निकले पांचों पांडव भी निकले परिषद को आयी हुई देवकर स्थविरों ने उसे धर्म का उपदेश दिया । उपदेश श्रवण कर परिषद पीछे चली गई। पांडव लोग उस धर्म के उपदेश का पानकर प्रतिबोध को प्राप्त हो गये - उसी समय उन्हों ने उन स्थविरों से कहा- हे देवानुप्रियों ! हमलोग द्रौपदी देवी को पूछकर और पांडुसेन कुमार को राज्य में स्थापित कर आप देवानुप्रियों के समीपमुंडित होकर यावत् प्रव्रज्या अंगीकार करना चाहते हैं । पांडवों की इस प्रकार हार्दिक भावना देखकर उन स्थविरों ने पांडवों से इस प्रकार कहा - ( अहासुहं देवाणुपिया ! तएणं ते पंच पंडवा जेणेव सएगिहे, तेणेव उवागच्छद्द, उवागच्छित्ता दोवहं देवि सहावेति, सदावित्ता एवं वयासी एवं खलु देव णुपिया ! વિરા પધાર્યાં. વિરાના આગમનની જાણ થતાં નગરીના બધા લેકે તેમની વ'ના તેમજ તેમની પાસેથી ધર્મોપદેશ સાંભળવા માટે પાતપાતાના ઘેરથી નિકળ્યા, પાંચે પાંડવા પણ ત્યાં પહેાંચ્યા. પરિષદને આવેલી જોઇને સ્થવિરાએ ધમના ઉપદેશ આપ્યા. ઉપદેશ સાંભળીને પરિષદ જતી રહી પાંડવે તે ધના ઉપદેશ સાંભળીને પ્રતિબેાધિત થઇ ગયા. તેમણે તે જ સમયે સ્થવિરીને વિનંતી કરતાં કહ્યું કે હે દેવાનુપ્રિયા ! અમે દ્રૌપદી દેવીને પૂછી તેમજ પાંડુસેન કુમારને રાજ્યાસને અભિષિક્ત કરીને તમારી પાસે મુક્તિ થઈને ચાવતું પ્રત્રજ્યા ગ્રહણ કરવાની અભિલાષા રાખીએ છીએ. પાંડવેની આ જાતની હાર્દિક ઈચ્છા જાણીને તે સ્થવિરાએ તે પાંચે પાંડવેને આ પ્રમાણે કહ્યું કે
( अहासु देवाणुप्पिया ! तणं ते पंच पंडवा जेणेत्र सए गिहे, तेणेत्र उवागच्छछ, उवागच्छिता दोवई देविं सद्दार्वेति, सद्दावित्ता एवं क्यासी, एवं
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
५६७