Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममगारधामृतषिणी ० ० १६ द्रौपदीचरितनिरूपणम् । ५६५
टीका-'तएणं सा' इत्यादि । ततः खलु सा द्रौपदीदेवी अन्यदा कदाचित् 'आवण्णसत्ता' आपन्नसत्त्वा गर्भवती जाता चाप्यभवत् । ततः खलु सा द्रौपदीदेवी नवसु मासेषु संपूर्णेषु सार्धाष्टमदिवसेषु व्यतिक्रान्तेषु सत्सु यावत् सुरूपं सुन्दरं दारक-बालकं ' पयाया' प्रजाता=प्रजनितवती, किं भूतं दारकंसुमाल सुकुमारपाणिपाद, ' णिवत्तवारसाहस्स ' निर्वृत्तद्वादशाहस्स-संप्राप्त द्वादशदिवसस्य दारकस्य इदमेतद्रूपं गुणनिष्पन्नं नामधेयं कुर्वन्ति यस्मात् खलु अस्माकमेष दारकः पश्चानां पाण्डवानां पुत्रो द्रौपद्या आत्मनः, 'त' तत्-तस्माद्
-तएणं सा दोवई देवी इत्यादि ।
टीकार्थ-(तएणं) इसके बाद (सादोवई देवी) वह द्रौपदी देवी (अन्नया कयाइं) किसी एक समय (आवण्णसत्ता जाया यावि होत्था ) गर्भावस्थासे संपन्न हुई । (तएणं सा दोवई देवी णवण्हं मासाणं जाव सुरुवं दारगं पयाया) जब गर्भ ९ नौमास ७॥ दिन का हो गया तब उस द्रौपदी देवी ने पुत्र को जन्म दिया। यह बालक बहुत ही अधिक सुन्दर था । (सूमालणिवत्तयारसाहस्सइमं एयारूवं गुणनिप्फन्नं नामधिज्जं करेति जम्हाणं अम्हं एस दारए पंचण्हं पंडवाणं पुत्ते दोवईए अत्तए तं होउ अम्हं इमस्स दारगस्स णामधेज्जं पंडुसेणे) इसके करच. रण आदि अवयव सब ही अधिक सुकुमार थे। जब बारहवां दिन लगा -तब माता पिताओं ने इस पुत्र का गुणनिष्पन्न होने से यह नाम रक्खा यस्मात्-यह पुत्र हम पांचो पांडवों का है तथा द्रौपदी की कुक्षि से
तरण सा दोबई देवी इत्यादि
12 -(तएण) त्या२५छी (सा दोवई देवी) ते द्रोपही हेवी (अन्नया कयाई) मे मते (आवण्णसत्ता जाया यावि होत्था) सगमा ७. (तएण सा दोवई देवी णवण्हं मासाण जाव सुरूवं दारगं पयाया ) न्यारे न માસ આ દિવસને થઈ ગયે ત્યારે તે દ્રૌપદી દેવીએ પુત્રને જન્મ આપે, તે બાળક ખૂબ જ સુન્દર હતુ.
(सूमालणिव्यत्तबारसाहस्स इमं एयारूवं गुणनिष्फन्नं नामधिज्ज करेंति, जम्हाणं अम्हं एसदारए पंचण्डं पंडवाणं पुत्ते दोवईए अत्तए तं होउ अम्हं इमस्स दारगस्स णामधेज्जे पंडुसेणे)
તેને હાથ પગ વગેરે બધા અવયવે ખૂબ જ સુકોમળ હતા. જ્યારે બારમે દિવસ આવ્યું ત્યારે માતા-પિતાએ તે પુત્રનું નામ તેના ગુણે વિષે વિચાર કરતાં આ પ્રમાણે રાખ્યું કે આ પુત્ર અમારા પાંચ પાંડવેને છે,
For Private and Personal Use Only