Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ܕܕ
५४२
ज्ञाताधर्मकथासूत्रे
ततः खलु स कपिलो वासुदेवः पद्मनाभस्थान्तिके एतमर्थं श्रुत्वा पद्मनाभम् एवं वक्ष्यमाणमकारेण, अवादीत्-हं भो ! पद्मनाभ ! अप्रार्थित प्रार्थित ! = मरणवाञ्छक !, किं खलु खं न जानासि मम सदृशपुरुषस्य वासुदेवस्य विभियं= विरुद्धं कुर्वत् !, इत्युक्त्वा आशुरुप्तः = शीघ्रं क्रोधाऽऽक्रान्तः, यावत् पद्मनाभं ' णिन्त्रिसयं ' निर्विषयं विषयात् स्वराज्याद् निर्गतं निष्कासितं कर्तुम् ' आणवेइ ' आज्ञापयति पद्मनामस्य पुत्रममरकङ्काराजधान्यां महता महता राज्याभिषेकेण अभिषिञ्चति, संभन तोरण आदि वाली होकर भूमिसार हो गई है। तब पद्मनाभ राजा ने उस कपिल वासुदेव से इस प्रकार कहा- हे स्वामिन् । इसका कारण इस प्रकार है - जंबूद्वीप नाम के प्रथम द्वीप से भरतक्षेत्र से यहाँ बहुत ही शीघ्र आकर कृष्ण वासुदेव ने आपकी कुछ भी परवाह न करके - कपिल वासुदेव हमारी कुछ भी हानि नहीं कर सकते हैं - ऐसा अपने मन में समझ करके - अमरकंका में आकर उसे पहिले संभग्न तोरण वोली किया और बाद में विध्वस्त कर दिया । (तरणं से कविले वासुदेवे परमणाहस्स अंतिए एयमहं सोच्चा पउमणाहं एवं वयासी) तब पद्मनाभ राजा के मुख से इस समाचार को सुनकर के उस कपिल वासुदेव ने उस पद्मनाभ राजा से इस प्रकार कहा - ( हं भो ! पमणाभा ! अपत्थियपत्थिया ! किन्नं तुमं न जाणासि मम सरिसपुरिसइस कण्हस्स वासुदेवस्स विप्पियं करेमाणे ? असुरूत्ते जाव पमणाहं णिग्विसेयं आणवेइ, पउमणाहस्स पुत्तं अमरकंका रायहाणीए महया ધજાએ વગેર ત્યારે પદ્મનાભ વાત એવી છે જલ્દી આવીને
-
હૈ દેવાનુપ્રિય ! શા કારણુથી આ અમરકંકા નગરીની પણ તૂટી ગઈ છે અને સપૂર્ણ નગરી વિનષ્ટ થઈ ગઈ છે! રાજાએ તે કપિલ વાસુદેવને આ પ્રમાણે કહ્યું કે હું ત્રાસી ! કે જમૂદ્રીપ નામના પ્રથમ દ્વીપના ભરતક્ષેત્રથી અહીં બહુ જ કૂષ્ણુવાસુદેવે તમારી જરાએ દરકાર કર્યાં વગર “ કપિલ વાસુદેત્ર અમારૂં કંઈજ કરી શકશે નહિ ’. આ જાતના પાતાના મનમાં વિચાર કરીને પહેલાં તે અમરકંકાના તારા નષ્ટ કર્યો. અને ત્યારપછી આ નગરીને પણુ જમીનદોસ્ત श्री नाभी छे. (तएण से कविले वासुदेवे परमणाहस्स अतिए एयमट्ठे सोच्चा पनाह एवं बयासी ) त्यारे पद्मनाल राजना भुमश्री या अधी विगत सांभ ળીને તે કપિલવાસુદેવે તે પદ્મનાભ રાજાને આ પ્રમાણે કહ્યું કે
Acharya Shri Kailassagarsuri Gyanmandir
(हं भो ! पउमणामा ! अपत्थियपस्थिया ! किन्नं तुमं न जाणासि मम सरिस पुरिसस कण्हरस वासुदेवस्स विप्पियं करेमाणे ? आसुरुते जात्र पउमणादं णिपि
For Private and Personal Use Only