Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५०
पाताधर्मको यव पञ्च पाण्डवास्तवोपागच्छति, उपागत्य पञ्च पाण्डवान् एवमवादीअहो खलु यूयं हे देवानुमियाः ! महाबलवन्तः येन युष्माभिर्गङ्गा महानदी द्वापष्टि योजनानि अर्धयोजनं च विस्तीर्णा यावद् उत्तीर्णा, इत्थंभूतैर्युष्माभिः पद्मनाभो यावत् नो प्रतिषेधितः पराजयं न प्रापितः, ततः खलु ते पश्च पाण्डवाः थोड़ी देर तकविश्राम किया (समासा०)विश्राम करके फिर उन्होंने (गंगा महाणइंधावडिंजाव उत्तरइ,उत्तरित्ता जेणेव पंचपंडवातेणेव उवागच्छइ, उवागच्छित्तो पंच पंडवे एवं वयासी-अहोणं तुम्भे देवाणुप्पिया ! महापलवगा जेणं तुम्भेहिं गंगा महाणई वासहि जाव उत्तिण्णा, इत्थंभूएहिं सुन्:हिं पउम जोव णो पडिसेहिए, तएणं ते पंचपंडवा कण्हे णं वासु देवेणं एवं कुत्ता समाणा कण्हं वासुदेवं एवं वयासी-एवं खलु देवाणुपिया! अम्हे तुम्भेहिं विसज्जिया समाणा जेणेव गंगा महाणई तेणेव उवागच्छइ, उवागच्छित्ता एगट्टियाए मग्गणगवेसणं तं चेव जाव गुमेमो तुम्भे पडिवाले माणा चिट्टामो) साढे पासठ योजन विस्तीर्ण उस गंगा महानदी को तैरकर पार कर दिया। पार करके फिर वे वहां आये-जहाँ ये पांचो पांडव थे ! वहां आकर उन्हों ने उन पांचो पांडवों से इस प्रकार कहा-हे देवानुप्रियों! तुमलोग बहुत ही अधिक बलशाली हो जो तुमलोगों ने ६२॥ योजन विस्तीर्ण इस गंगा महानदी को बाहुओं से तैरकर पार कर दिया। परन्तु यह आश्चर्य की बात हैं कि इतने पलशाली होकर भी जो तुम से पद्मनाभ राजा पराजित नहीं हो सका।
(गंगा महाणइं बावडिं जात्र उत्तरइ, उत्तरित्ता जेणेव पंच पंडवा तेणेव उवागच्छइ, उवागच्छित्ता पंच पंडवे एवं क्यासी-अहोणं तुम्भे देवाणुप्पिया ! महाबलवगा जेणं तुन्भेहिं गंगा महाणई वासर्टि जाव उत्तिण्णा इत्थं भूएहि तुम्भेहिं पउमं जाव णो पडिसेहिए, तएणं ते पंच पंडवा कण्हे ण वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं वयासी-एवं खल्लु देवाणुप्पिया! अम्हे तुम्भेहिं विसज्जिया समाणा जेणेव गंगा महाणई तेणेव उवागच्छइ, उवागच्छित्ता एगद्वियाए मग्गण गवेसणं तं चेव जाव 'मेमो तुम्भे पडिवाले माणा चिट्ठामो)
| દર યોજન વિસ્તીર્ણ તે ગંગા મહાનદીને તરીને પાર પહોંચી ગયા પાર પહોંચીને તેઓ જ્યાં પાંચ પાંડવો હતા ત્યાં આવ્યા. ત્યાં આવીને તેમણે પાંચ પાંડવોને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! તમે બહુ જ બળવાન છે કેમકે તમે લેકેએ ૬૨” જન વિસ્તીર્ણ આ ગંગા મહાનદીને હાથ વડે તરીને પાર કરી છે. પણ એની સાથે આ એક નવાઈ જેવી વાત છે કે તમે આટલા બધા બળવાન હોવા છતાં પણ પદ્મનાભ રાજાને હરાવી શક્યા નહિ.
For Private and Personal Use Only