Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
माताधर्मकथासूत्र ससारथिं गृह्णाति एकेन बाहुना गङ्गां महानदी · बासद्धि' द्वापष्टिं योजनानि अर्धयोजनं च 'वित्थिन्न' विस्तीर्णाम् , उत्तरितुं प्रवृत्तश्चाप्यभवत् , ततः खलु स कृष्णो वासुदेवो गङ्गामहानद्या बहुमध्यदेशभागं संप्राप्तः सन् ‘संते ' श्रान्ता श्रमंप्राप्तः, 'तंते ' तान्तः खिन्नः ‘परितंते' परितान्तः सर्वथा खिन्नः ' बद्धसेए ' संप्राप्तस्वेदः, जातश्चाप्यभवत् । ____ततः खलु कृष्णस्य वासुदेवस्यायमेतद्रूप आध्यात्मिको यावत् मनोगत संकल्पः समुदपद्यत-अहो खलु पश्च पाण्डवा महाबलवन्तः, यैर्गङ्गामहानदी द्वाषष्ठि योजनानि अर्धयोजनं च वित्थिना-विस्तीर्णा बाहुभ्यामुत्तीर्णा, ' इत्थंभूएहिं ' इत्थंभूतैः-ईदृशपराक्रमशालिभिः खलु पञ्चभिः पाण्डवैः पमनाभो राजा यावत् नो एगाए याहाए गंग:महाणई वासहि जोयणाई अद्धजोयणं च विच्छिन्नं उत्त रिपयत्ते यावि होत्था) वहां आकर के उन्हों ने एकाधिक नौका की सब तरफ सब प्रकारसे मार्गगा गवेषणा की 'मार्गणागवेषण करके जब उनके देखने में एकार्थिक नौका नहीं आई, तब सारथि और घोडों से युक्त रथ को उन्हों ने एक हाथ से पकड़ा और एक हाथ से ६२॥, साढे वासठ, योजन विस्तीर्ण उस गंगा महानदी को तैरकर पार करना प्रारंभ किया। (तएणं से कण्हे वासुदेवे गंगा महाणईए यहुमज्झदेसभागं संपत्ते समाणे संते, तंते, परितंते, पद्धसेए जाए यावि होत्था, तएणं कण्हस्स वासुदेवस्स इमे एयाख्वे अज्झथिए जाव समुप्पवित्था -अहोणं पंच पंडवा महोवलवगा, जेहिं गंगामहाणई वासहि जोयणाई अद्धजोयणं च विच्छिण्णा पाहाहिं उत्तिण्णा इत्थंभूएहिं णं पंचहिं पंड.
गंगं महाणई वासदि जोयणाई अद्धजोयणं च विच्छिन्नं उत्तरिपयत्ते यावि होत्था)
ત્યાં આવીને તેમણે “એકાથિક” નૌકાની ચોમેર બધી રીતે માણુ ગવેષણ કરી. માર્ગણ તેમજ ગવેષણ કરીને જ્યારે “એકાર્ષિક” નૌકા તેમના જોવામાં આવી નહિ ત્યારે સારથિ અને ઘોડાથી યુક્ત રથને તેમણે એક હાથમાં ઉપાડ અને એક હાથ વડે ૬૨” જન વિસ્તીર્ણ તે ગંગા મહા નદીને તરીને પાર કરવા લાગ્યા. __ (तएणं से कण्हे वासुदेवे गंगा महाणईए बहुमज्झदेस भागं संपत्ते समाणे संते, तंते, परितंते, बद्ध सेए जाए यावि होत्था, तएणं कण्हस्स वासुदे वस्स इमे एयारूवे अज्झथिए जाव समुप्पज्जित्था-अहोणं पंच पंडवा महाबलवगाजेहि गंगा महाणई वासढि जोयणाई अद्धजोयणं च विच्छिष्णा बाहाहि उत्तिण्णा इत्यं
For Private and Personal Use Only