Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधामृतवर्षिणी०म० १६ द्रौपदीचरितनिरूपणम् पतिषेध्य-हतमथितप्रवरवीरघातितनिपतितचिहध्वजपताकं यावत् प्रतिषेध्य = संग्रामात् प्रतिनिवर्त्य-पद्मनाभं विजित्येत्यर्थः, अमरकंका राजधानी संभग्नतोरणा यावद् विनिपातिता-विध्वंसिता,तथा-द्रौपदी स्वहस्तेनोपनीता भवद्भयः प्रदत्ताः, 'तयाणं ' तदा तस्मिन् समये खलु युष्माभिर्मम 'माहप्पं ' माहात्म्यं महत्त्वं चलं, ' ण विणाय ' न विज्ञातम् ‘इयाणि ' इदानीम्-अस्मिन् समये 'जाणिस्सह ' ज्ञास्यथ, इति कृत्वा-इत्युक्त्वा, लोहदण्डं 'परामुसइ' परामशति-गृह्णाति पश्चानां पाण्डवानां रथान् चूर्णयति, चूर्णयित्वा ' णिनिसए आणवेइ' निर्विषयान् आज्ञापयति-विषयात स्वदेशतो निर्गताः बहिर्याता इति निर्विषयास्तान् , यूयं मम देशात् निर्विगच्छत, इत्याज्ञापयति स्म' इत्यर्थः । आज्ञाप्य तत्र खलु ' रहमद्दणे णामं कोटे णिविटे' रथमर्दननामा कोष्ठो निविष्टः-रथमर्दनपुरं नाम नगरं स्थापितम् ।
ततस्तदनन्तरं स कृष्णो वासुदेवो यत्रैत्र स्वकः निजः, ' खंधावारे ' स्कन्धावारः-सेनानिवेशस्तत्रोपागच्छति, उपागत्य स्वकेन स्कन्धावारेण-सोपकरणसैनिकेन सार्धम् अभिसमन्वागतः मिलितश्चाप्यभवत् । ततः खलु स कृष्णो वासुदेवो यत्रैव द्वारवती नगरी, तत्रैवोपागच्छति, उपागत्य, अनुपविशति ॥०३१॥ प्रशस्त ध्वजा पताकाओं को जमीन में मिलादिया-उस की राजधानी अमरकंका नगरी को ध्वस्त कर दिया, तथा उससे द्रौपदी को अपने हाथ से लाकर तुमलोगों को दिया उस समय तुमलोगों ने मेरे बल को नहीं जाना ? जो अब जानोगे-ऐसा कहकर उन वासुदेव कृष्ण ने लोह दंडे को उठाया और उससे पांचों पांडवों के रथों को चूर २ कर दिया। चर २ कर के फिर उन्हें देश से बाहिर हो जाने की आज्ञा देदी । आज्ञा देकर उन कृष्ण वासुदेव ने वहीं पर एक रथमर्दन नाम का नगर वसा दिया । इस के बाद वे कृष्ण वासुदेव जहां अपना स्कंधावार था वहां જમીનદોસ્ત કરી નાખી તેની રાજધાની અમરકંકા નગરીને નષ્ટ કરી નાખી અને તેની પાસેથી દ્રૌપદીને લાવીને તમને સેંપી દીધી તે વખતે તમે લોકો મારા બળને જાણી શક્યા નહિ તો હવે મારા બળને તમે જુઓ–આમ કહીને તે કૃષ્ણવાસુદેવે લેહદંડને હાથમાં લીધું અને તેનાથી તેમણે પાંચ પાંડવોના રથના ભૂકેબકા ઉડાવી દીધા. રથને નષ્ટ કરીને તેમણે પાંચે પાંડવોને દેશી બહાર જતા રહેવાની આજ્ઞા આપી. આજ્ઞા આપીને તે કુણુવાસુદેવે ઉક એક રથમર્દન નામે નગર વસાવ્યું. ત્યારપછી તે કૃષ્ણ વાસુદેવ જ્યાં પિતાના સિન્યની છાવણી હતી ત્યાં આવ્યા. ત્યાં આવીને તેઓ પોતાના સિનિકોને
For Private and Personal Use Only