Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारचे ममृतवर्षिणी टीका अ० १६ द्रौपदीच रितनिरूपणम्
५४१
ततस्तदनन्तरं स कपिलो वासुदेवो यत्रैवामरकङ्काराजधानी तत्रैवोपागच्छति, उपागत्यामरकङ्क राजधानीं संभग्नतोरणां यावत् पश्यति, दृष्ट्वा पद्मनाभमेवमवादीत् किं कस्मात् खलु हे देवानुप्रिय । एषा अमरकंकां संभग्नतोरणा यावत्सन्निपतिता ? ततः खलु स पद्मनामः कपिलं वासुदेवमेवमवादीत् एवं खलु हे स्वामिन् ! जम्बूद्वीपाद् द्वीपाद् भारताद् वर्षाद् इह हव्यमागत्य कृष्णेन वासुदेवेन ' तुम्भे परिभूए ' युष्मान् परिभूय = अनादृत्य कपिलवासुदेवेन मम काऽपि हानिर्न शक्यते कर्तुमिति मनसि निधायेत्यर्थः, अमरकङ्का यावत् संनिपतिता ।
से कविले वासुदेवे जेणेव अमरकंका तेणेव उवागच्छह, उवागच्छिता अमरकंकं रायहाणि संभग्गतोरणं जाव पासइ, पासिता पउमणाभं एवं वयासी) तब कृष्ण वासुदेव ने कपिल वासुदेव के शंख शब्द को सुना सुनकर उन्हों ने भी पांचजन्य शंख को अपने मुख की वायु से पूरित किया - बजाया - इस तरह वे दोनों वासुदेव साक्षात् रूप में न मिलकर शंख के शब्द से परस्पर में मिले । अब वे कपिल वासुदेव जहां वह अमरकंका नगरी थी वहाँ आये । वहां आकर उन्होंने अमरकंका राजधानी को संभग्न तोरण आदि वाला देखा । देखकर तब पद्मनाम राजा से इस प्रकार कहा - ( किण्णं देवाणुपिया ! एसा अमरकंका संभग जाव सन्निवइया ? तरणं से पउमणाहे कविलं वासुदेवं एवं वयासी एवं खलु सामी ? जंबूदीबाओ दीवाओ भारहाओ वासाओ इहं हव्यमागम्म कण्हेणं वासुदेवेणं तुम्भे परिभूए अमरकंका जाव निवाडिया ) हे देवानुप्रिय ! यह अमरकंका नगरी क्या कारण है- जो अमरकं कारायहाणि संभग्गतोरणं जाव पासइ, पासित्ता पउमणाभं एवं वयासी ) જ્યારે કૃષ્ણવાસુદેવે કપિલ વાસુદેવના શ ́ખનેા ધ્વનિ સાંભળ્યે ત્યારે તેમણે પણ પેતાના પાંચજન્ય શખને મુખના પવનથી પૂતિ કર્યાં અને વગાડયા. આ રીતે તેઓ મને વાસુદેવ પ્રત્યક્ષ રીતે નહિ પણ શંખના ધ્વનિથી પરસ્પર મળ્યા. ત્યારપછી તે કપિલ વાસુદેવ જ્યાં તે અમરકકા નગરી હતી ત્યાં આવ્યા. ત્યાં આવીને તેમણે અમરકકા રાજધાનીને ધજાએ વગે રેથી નષ્ટ થયેલી જોઇ, જોઈને તેમણે પદ્મનાભ રાજાને આ પ્રમાણે કહ્યું કે
--
( किण्णं देवाशुप्पिया ऐसा अमरकंका संभग्ग जाव सन्निवइया ? तरणं से पउमणाहे कविलं वासुदेवं एवं वयासी एवं खलु सामी ! जंबूदीबाओ दीवाओ भारहाओ वासाओ इहं हव्यमागम्म कण्हेणं वासुदेवेणं तुभे परिभूए अमरकंका जाव सन्निवाडिया )
For Private and Personal Use Only