Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गतवर्षिणी टी० मं० २६ द्रौपदीचरितनिरूपण में
५३६
कृष्णस्य वासुदेवस्य लचणसमुद्रस्य मध्यमध्येन व्यतिव्रजतः श्वेतपीतानि - ध्वजाप्राणि ' पासिहिसि ' द्रक्ष्यसि । ततः खलु स कपिलो वासुदेवो मुनि सुत्रतं वन्दते, नमस्यति वन्दित्वा नमस्यित्वा हस्तिस्कन्धं दूरोहति = आरोहति आरुह्य शीघ्र २ यत्रैव ' बेलाउळे ' वेलाकुलं समुद्रवेला तटं वर्तते तत्रैवोपागच्छति, उपागत्य कृष्णस्य वसुदेवस्य लवणसमुद्रस्य मध्यमध्येन ' वीइवयमाणस्स ' व्यतिव्रजतः = गच्छतः, श्वेतपीतानि ध्वजाग्राणि पश्यति, दृष्ट्वा एवं वदति एसणं मम सदृशपुरुषः उत्तमपुरुषः कृष्णो वासुदेवो लवणसमुद्रस्य मध्यमध्येन ' बीइवयइ ' व्यतिव्रजति = गच्छति, इति कृत्वा पाञ्चजन्यं शङ्खं परामृशति गृह्णाति गृहीत्वा मुखवात पूरितं करोति = क पिलवासुदेवः स्वशङ्ख वादयति । ततः खलु स कृष्णो वासुदेवः कपिचक्रवर्ती का दूसरे और चक्रवर्ती से बलदेव का दूसरे और किसी बलदेव से, वासुदेव का दूसरे और वासुदेव से कभी भी मिलाप नहीं होता है । (तह वियणं तुमं कण्हस्स वासुदेवस्स लवणसमुद्दे मज्झं मज्झेणं attaयमाणस्स सेया पीयाई धयग्गाई पासिहिसिं) हां, इतना हो सकता हैं कि जब वे कृष्णवासुदेव लवण समुद्र के बीच से होकर जा रहे होवें तब तु मउनकी श्वेत पीत ध्वजाओंके अग्र भाग को देख सकते हा । (तरणं से कवि वासुदेवे मुणि सुव्वधं वंदइ, नमसइ, वंदित्ता, नमंसित्ता, हस्थि - खंधं दुरूह, दुरुहित्ता सिग्धं २ जेणेव वेलाउले, तेणेव उवागच्छह, उवागच्छत्ता कण्हस्स वासुदेवस्स लवणसमुद्दे मज्झं मज्झेणं वीइवयमाणस्स सेापाधियग्गा पासह, पासिसा एवं वय - एसणं मम सरिस पुरिसे उत्तमपुर से कहे वासुदेवे लवण समुद्दं मज्झं मज्झेणं वीइवयइत्ति कटु
તીર્થંકરની સાથે બીજા તીર્થંકરને મેળાપ કોઇ પણ સ’જોગામાં થતુ નથી. એક ચક્રવર્તીના ખીજા ચક્રવર્તીની સાથે, એક ખળદેવના ખીજા ખળદેવની સાથે તેમજ એક વાસુદેવના ખીજા કેઈ પણ વાસુદેવની સાથે કદાપિ મેળાપ થતા नथी. (तह वियण' तुमं कणदस्स वासुदेवस्स लवण समुदं मज्झं मज्झेणं वीइ. वयमाणस्स सेयापीयाई धयग्गाई पालिहिसि ) हा, खेम था शडे छे } क्यारे તે કૃષ્ણવાસુદેવ લવણુ સમુદ્રની વચ્ચે થઈને પસાર થતા હોય ત્યારે તમે તેમની सई:, पीजी ध्वनयोना अथभागने लेह शो छो. ( तएण से ) कविले वासुदेवे मुणिसुब्वयं वंदर, नमसर, वंदित्ता नमंसित्ता हत्थिखंधं दुरूहर, दुरूहित्ता सिंग्धं२ जेणेव वेलाउले, तेणेत्र उवागच्छ, उवागच्छित्ता कण्हस्स बासुदेवस्स लवणसमुदं मज्झे मज्झेणं वीइवयमाणस्स सेयापीयाहि धयग्गाई पास पासिता एवं पर, एसणं मम सरिसबुरिसे उत्तमपुरिसे कण्हे वासुदेवे
For Private and Personal Use Only