Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम्
नामस्य राज्ञः पूर्वसंगतिकेन देवेनामरकङ्कानगरी ' साहरिया' संहृता=आनीता, ततः खलु सः कृष्णो वासुदेवः पञ्चभिः पाण्डवैः सधैं आत्मषष्ठः षड्भीरथैरमरini राजधानी द्रौपद्या देव्याः ' कूवं ' देशी शब्दोयं प्रत्यानयनार्थकः प्रत्यानयनं कर्तु हव्यमागतः, ततः खलु तस्य कृष्णस्य वासुदेवस्य पद्मनाभेन राज्ञा सार्धं ' संगामं ' संग्रामं युद्धं ' संगामेमाणस्स ' युध्यत, अयं शङ्खशब्दस्तवमुखवातपूरित इव द्वितीयो भवति । ततः खलु स कपिलो वासुदेवो मुनिसुव्रतं बन्दते, नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत् गच्छामि खलु अहं हे पंच पंडवाणं भारिया दोवईदेवी तव पउमनाभस्स रण्णो पुव्वसंगई - एवं देवेणं अमरका नयरिं साहरिया, तरणं से कण्हे वासुदेवे पंच पंडवेहिं सद्धि अप्प छहिं रहेहिं अमरकंकं रायहाणि दोवईए देवीए कूवं हव्हमा गए, तएणं तस्स कण्णस्स वासुदेवस्स पउमणाभेणं रण्णा सद्धि संगामं, संगामेमाणस्स अयं संखसद्दे तव मुहवाया० इवबीयं भवइ ) सुनो बात इस प्रकार है जंबूद्वीप के भरत क्षेत्र में वर्तमान हस्तिनापुर नगर से पांडुराजा की पुत्रवधू पांच पांडवों की पत्नी द्रौपदी देवी को तुम्हारे पद्मनाभ राजा का पूर्व भवीय मित्र कोई देव हरण कर अमरकंका नगरी में ले आया । तब भरत क्षेत्र के वासुदेव कृष्ण पांच पांडवों के साथ आत्मषष्ठ होकर छह रथों से उस अमरकंका नगरी में द्रौपदी देवी को वापिस ले जाने के लिये बहुत जल्दी आये । तब उन कृष्ण वासुदेव के, पद्मनाभ राजा के साथ युद्ध करते समय शंख का यह शब्द तुम्हारे शंख के शब्द जैसा हुआ है । (तएणं से कविले वासुदेवे मुनिसुव्वयं वदति, २ एवं वयासी गच्छामि णं रणो पुoantri देणं अमरकंका नयरिं साहरिया तरणं से कण्हे वासुदेवे पंच पंडसिद्धिं अपछट्टे छर्दि रहेहिं अमरकंकं रायहाणिं दोवईए देवीए कूर्व हव्यमागर, तरणं तस्स कण्णस्स वासुदेवस्य पउमणाभेण रण्णा सद्धिं संगामं, संगामे माणस्स अयं संखसद्दे तब मुहवाया० इव बीयं भवइ )
સાંભળેા, વિગત એવી છે કે જબુદ્વીપના ભરતક્ષેત્રમાં વિદ્યમાન ડેસ્તિનાપુર નગરથી પાંડુરાજાની પુત્રવધૂ પાંચે પાંડવાની પત્ની દ્રૌપદી દેવીને તમારા પદ્મનાભ રાજાના પૂર્વભવના મિત્ર કોઈ દેવ હરીને અમરકંકા નગરીમાં લઈ આન્યા હતા. ત્યારપછી ભરતક્ષેત્રના વાસુદેવ કૃષ્ણ પાંચે પાંડવાની સાથે આત્મષષ્ટ થઈને છ રથા ઉપર સવાર થયા અને સત્વરે દ્રૌપદી દેવીને પાછાં મેળ વવા માટે ત્યાં પહાંચી ગયા. પદ્મનાભ રાજાની સાથે યુદ્ધ કરતાં કૃષ્ણવાસુદેવે જે શખધ્વનિ કર્યો છે તે તમારા શખના ધ્વનિ જેવા છે.
( त से कविले वासुदेवे मुणि सुव्वयं वदति, २ एवं वयासी, गच्छामि
६८
For Private and Personal Use Only
५३७