Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी डी० म० १६ द्रौपदीचरितनिरूपणम्
५३५
1
"
समुत्पन्नः ? यस्य वासुदेवस्य खलु अयं शङ्खशब्दो ममेव मुखवात पूरितः - मद्वादितशङ्खध्वनिरिवेत्यर्थः, ' बीयं भवइ ' द्वितीयो भवति । ततः खलु मुनिसुव्रतोऽर्हन् कपिलं वासुदेवम् एवं वक्ष्यमाणप्रकारेण अवादीत् -' से णूणं इत्यादि - ' से ' नूनं ते तव हे कपिल वासुदेव ! ममान्तिके धर्म 'णिसामेमाणस्स' निशामयतः= शृण्वतः शङ्खशब्दम् ' आकण्णित्ता' आकर्ण्य= श्रुखा 'इमेयारूवे ' अयमेतदूपः आध्यात्मिकः संकल्पो विचारः समुदपद्यत - किमन्यो वासुदेवः समुत्पन्नः, यस्यायं शत्रुशब्दो यावद् द्वितीयो भवति ' से ' अथ नूनं हे कपिलवासुदेव ! अयमर्थः समर्थः = किं सत्यः ?, कपिल वासुदेवः प्राह - हंता ! अस्थि इति हन्त ! हे प्रभो ! अयमर्थः सत्योऽस्ति | मुनिसुव्रतो भगवानाह हे कपिल वासुदेव ! नो ख्लु एवम्= ईदृशं, ' भूयं वा ' भूतं वा = अतीतं वा भवद् वा = वर्तमानं वा भविष्यद् वा अनागतं वा कालत्रयेऽप्येवं न भवतीत्यर्थः, 9 जन्न यत् खलु एकस्मिन् क्षेत्रे, एकभवइ) उनके पास वे कपिल वासुदेव धर्मका उपदेश सुन रहे थे । सो उस कपिल वासुदेवने मुनिसुव्रतप्रभुके पास धर्मका उपदेश सुनते हुए कृष्ण वासुदेवकी शंखध्वनि सुनि । तब उस कपिल वासुदेवको इम प्रकार आध्यात्मिक यावत् मनोगत विचार उत्पन्न हुआ- क्या धातकीषंड नामके द्वीपमें वर्तमान भरतक्षेत्र में कोई और दूसरो वासुदेव उत्पन्न हुआ है ? कि जिसके शंखका यह शब्द मेरे द्वारा बजाये गये शंखके शब्द जैसा हुआ है ? (तएण मुणि सुव्वए अरहा कविलं वासुदेवं एवं वयासी-से णूणं ते कविला वासुदेवा ! मम अंतिए धम्मं णिसामेमाणस्स संखसद्द आकण्णित्ता इमेयारूवे अज्झत्थिए कि मण्णे जाव वीयं भवड़ से णूणं कविला वासुदेव ! अयमट्ठे समट्ठे ? हंता अस्थि, नो खलु कविला एयं भूयं वा३ जन्नं
તેમની પાસે તે કપિલ વાસુદેવ ધર્મોપદેશ સાંભળી રહ્યા હતા. તે કપિલ વાસુદેવે મુનિસુવ્રત પ્રભુની પાસે ધર્મોપદેશ સંભળતાં જ કૃષ્ણવાસુદેવના શંખના ધ્વનિ સંભળ્યેા. ત્યારે તે કપિલ વાસુદેવને આ જાતના આધ્યાત્મિક યાવત્ મનેાગત સોંકલ્પ ઉત્પન્ન થયા કે શું ઘાતકી ષડ નામના દ્વીપમાં વિદ્યમાન ભરતક્ષેત્રમાં કાઈ ખીજે વાસુદેવ ઉત્પન્ન થયેા છે ? કેમકે તેના શંખના આ ધ્વનિ મારા વડે વગાડવામાં આવેલા શખના ધ્વનિ જેવા જ છે.
(तणं मुणि सुत्र अरहा कविलं वासुदेवं एवं वयासी - से णूणं ते कविलावासुदेवा ! मम अंतिए धम्मं णिसामेमाणस्स संखसद्दं आकण्णित्ता इमेयारूवे अस्थिर किं मण्णे जाव वीयं भवइ, से णूणं कविळा वासुदेवा । अयमट्टे समट्ठे ? हंता, अस्थि, नो खलु कविला एयं भूयं वा ३ जन्नं एगखेते एगे जुगे
For Private and Personal Use Only