Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणो टी० अ० १६ द्रौपदीवरितनिरूपणम्
५१९
"
4
कृत्वा = इत्युक्त्वा - पद्मनाभेन सार्धं योद्धुं संघलग्नाचाप्यभवन्, ततः खलु स पननाभो राजा तान् पञ्च पाण्डवान् क्षिप्रमेव 'हयमहिय पवनिवडियचिन्धद्धयपड़ागा' हयमथितमवर निपतितचिह्नध्वजपताकान् तत्र हयाः - अश्वा मथिताः- पीडिताः, प्रवराः - प्रशस्ताः, चिह्नध्वजपताका निपातिता येषां तान्, शस्त्रास्त्रप्रहारजनित प्राप्तान् इत्यर्थः यावद् दिशो दिशं सर्वतः ' पडिसेहेइ' प्रतिषेधयति=प्रतिनिवर्तयति स्मेत्यर्थः । ततः खलु ते पञ्च पाण्डवाः पद्मनाभेन राज्ञा हयमथितमवरनिपतित यावत् प्रतिषेधिताः सन्तः अत्थामा' अस्थामान:- वलरहिताः, जाव अधारणिज्जा ' अत्र यावच्छन्देन -' अबला अवीर्या ' इत्यनयोः संग्रहः | अबलाःनाभ राजा ही नहीं " ऐसा कहकर वे पद्मनाभ राजा के साथ युद्ध करने में संलग्न हो गये । (तएण से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहियपवर निवडिय जाय पडिसेहिया, समाणा, अत्थामा जाव अधारणिज्ज ति कट्टु जेणेव कण्हे वासुदेवे तेणेव उवा, तरणं से वासुदेवे ते पंच पंडवे एवं वयासी कहणं तुभे देवाणुपिया ! पउमनाभेणं रन्ना सद्धिं संपलग्गा ? तरणं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी एवं खलु देवाणुपिया | अम्हे तुम्भेहिं अन्भणुन्नाया समाणा सन्नद्ध० रहे दुरूहामो २ जेणेव पउमणाभे जाव पडिसेहेइ ) तब पद्मनाभ राजा ने उन पांचो पांडवों को बहुत जल्दी पीडित घोडों वाला एवं निपातित प्रशस्त चिह्नध्वज पताका वाला कर दिया। यावत् एक दिशो से दूसरी दिशा में जाने से भी उन्हें रोक दिया अथवा एक दिशा से दूसरी दिशा में खदेड दिया । इस तरह वे पांचो पांडव पद्मनाम राजा के द्वारा पीडित घोडोवाले, एवं निपातित प्रशस्त चिह्न ध्वज पताका वाले जब बन गये और एक दिशा से दूसरी दिशा में जाने से रोक दिये गये - अथवा खदेड़ दिये गये तब बलरहित बनकर यावत्
( तरणं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहियपवरं नित्रडिय जावू पडिसेहिया समाणा, अत्थामा जात्र अधारणिज्ज चि कटूड जेणेव कहे वासुदेवे तेणेव उवा०, तरणं से कण्हे वासुदेवे ते पंच पंडवे एवं क्यासी कण्णं तुभे देवाणुपिया ! पउमनाभेणं रन्ना सर्द्धि संपलग्गा ? तरणं ते पंचपंडवा कन्दं वासुदेवं एवं वयासी एवं खलु देवाणुप्पिया ! अम्हे तुम्भेहिं अन्भणुनाया समाणा सन्नद्ध० रहे दुरूहामो २ जेणेत्र पउमणाभे जान पडिसेहे )
-
ત્યારપછી પદ્મનાભ રાજાએ તે પાંચે પાંડવેાને ઘેાડા વખતમાં જ પીડિત ઘેાડાઓવાળા તેમજ નિપાતિત પ્રશસ્ત ચિત્તુધ્વજ પતાકાવાળા બનાવી દીધા યાવત એક દિશામાંથી બીજી દિશા તરફ જઈ શકે નહિ તેમ તેઓએ રસ્તા રાકી લીધા. અથવા તે એક દિશામાંથી ખીજી દિશા તરફ ભગાડી મૂકયા. આવી
For Private and Personal Use Only