Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनंगरोधामृतवषिणी टीका० अ० १६ द्रौपदीचरितनिरूपणम् आहयति, शब्दयित्वा-एवमवादीत-गच्छ खलु त्वं हे देवानुप्रियाः ! हस्तिनापुरं पाण्डोराज्ञ एतमर्थ निवेदय-एवं खलु हे देवानुप्रिय ! धातकीपण्डे द्वीपे 'पुरस्थिमद्धे ' पौरस्त्यार्धे पूर्वदिग्भागवर्तिनि अमरकंकायां राजधान्यां पद्मनाभभवने द्रौपद्या देव्याः प्रवृत्तिरुपलब्धा, तत्-तस्मात् गच्छन्तु पश्च पाण्डवाश्चतुरङ्गिण्या सेनया साधु संपरिहता 'पुरथिमवेयालीए' 'पौरस्त्यवेलायां-पूर्वदिग्वतिनि लवणसमुद्रे मां 'पडिवालेमाणा' प्रतिपालयन्तः-प्रतीक्षमाणा स्तिष्ठन्तु, ततस्तदनन्तरं स दूतो यावत् पाण्डोरग्रे गत्वा कृष्णवासुदेवोक्तं वचनं भणति कथयति= 'पग्विालेमाणा चिट्ठह ' अयं भावः- धातकीपण्डे द्वीपे पूर्वदिग्भागवर्तिनि अमरकंकायां रानधान्यां पद्मनाभभवने द्रौपद्याः प्रवृत्तिरुपलब्धा, तस्मात् पञ्च पाण्डइस प्रकार कहे जाने पर अपनी उत्पतनीविद्याका स्मरण किया। स्मरण करके फिर वे जिस दिशा से प्रकट हुए थे उसी दिशा की और चले गये। (तएणं से कण्हे वासुदेवे दूयं सदावह सदावित्ता एवं वयासी गच्छणं तुमं देवाणुप्पिया ! हस्थिणारं पंडुस्त रणो एयमढे निवेदेहि) इसके बाद उन कृष्ण वासुदेव ने दूत को बुलाया-धुलाकर उससे ऐसा कहा-हे देवानुप्रिय ! तुम हस्तिनापुर नगर जाओ-वहां पांडु राजा से ऐसा कहना-( एवं खलु देवाणुप्पिया! घायइसंडे दीवे पुरिस्थिमद्धे अमरकंकाए रायहाणीए पउमणाभभवणंसि दोवईए देवीए पउती उवलद्धा-तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरियुडा पुरथिमवेयालीए ममं पडियालेमाणा चिटुंतु)हे देवानुप्रिय ! वह वक्तव्य विषय यह है-धातकी षंड नाम के द्वीप में पूर्व दिग्भागवर्ती दक्षिणार्ध भरत क्षेत्र मे वर्तमान अमरकंका नाम की राजधानी में पद्मनाभ राजा વિદ્યાનું સ્મરણ કર્યું સ્મરણ કરીને પછી તેઓ જે દિશા તરફથી આવ્યા डता ते त२५ ५।७। २१ान25 गया. ( तएणं से कण्हे वासुदेवे यं सहावेइ, सहावित्ता एवं वयासी-गच्छ णं तुम देवाणुप्पिया ! हथिणाउर पंडुस्स रणो एयमटुं निवेदेहि ) त्या२५छी ते पासुहेवे इतने माराव्या भने બેલાવીને તેને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય! તમે હસ્તિનાપુર નગરમાં જાઓ-અને ત્યાં પાંડુ રાજાને આ પ્રમાણે કહે કે
(एवं खलु देवाणुप्पिया! धायइसंडे दीवे पुरथिमद्धे अमरकंकाए राय हाणीए पउमणाभा भवणंसि दोषईए देवीए पउत्ती उवलद्धा-त' गच्छंतु पंच पंडवा चाउर गिणोए सेणाए सद्धि संपरिवुडा पुरथिमवेयालीए ममं पडिवाले माणा चिदंतु ) पानुप्रिय ! घातली नामे द्वीपमा पूर्व हिशा त२५॥ इक्षिा ભરત ક્ષેત્રમાં વિદ્યમાન અમરકંકા નામની રાજધાનીમાં પદ્મનાભ રાજાના ભવ.
For Private and Personal Use Only