Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् कृष्णं वासुदेवं कुशलोदन्तं कुशलवार्ता पृच्छति, तत. खलु स कृष्णो वासुदेवः कच्छुल्ल नारदमेवमवादीत्-हे देवानुप्रिय ! त्वं खलु बहूनि ग्रामाकरादीनि परिभ्राम्यसि, तत्र बहूनि गृहाणि यावदनुपविशसि. तत् तस्मादस्ति 'आई' इति वाक्यालंकारे ते त्वया यदि कुत्रचिद् द्रौपद्यादेव्याः श्रुतिर्वा यावद् उपलब्धा ज्ञाता ? तहिं कथय' इति भावः । ततः खलु स कच्छुल्लनारदः कृष्ण वासुदेवमेवमवादीत्-एवं खलु हे देवानुपियाः अहमन्यदाकदाचिदू धातकीपण्डे द्वीपे पौरस्त्या=पूर्वदिग्भागववर्तिनि, दक्षिणार्धभरतवर्षे-अमरकंकानाम्नी राजधानीं गतः। तत्र खलु मया उत्तरकर वहां आये-(जाव णिसी इत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छह, तएणं से कण्हे वासुदेवे कच्छुल्लं एवं वयासी-तुमं गं देवाणुप्पिया! यहूणि गामागर जाव अणुपविससि तं अस्थि आई ते कहिं वि दोवईए देवीए सुतींवा जाव उवलद्धा तएणं से कच्छुल्ले कण्हं वासुदेवं एवं वयासी) यावत् बैठकर उन्हों ने कृष्ण वासुदेव से कुशल वृत्तान्त पूछा -कृष्णवासुदेव ने तब कच्छुल्ल नारद से ऐसा कहो-हे देवानुप्रिय! तुम अनेक ग्राम आकर आदिस्थानों में परिभ्रमण करते रहते हो-अनेक गृहादिकों में आते जाते रहते हो तो कहो-कहीं पर क्या तुम्हें द्रौपदी देवी की श्रुति उपलब्ध हुई है-उसकी तुम्हें किसी प्रकार की कोई खबर मिली है-उसका किसी भी प्रकार का कोई चिन्ह उपलब्ध हुआ है ? इस प्रकार कृष्ण वासुदेव के पूछने पर कच्छुल्ल नारद ने उन कृष्ण वासुदेव से इस प्रकार कहा-(एवं खलु देवाणुप्पिया ! अन्नया कयाई भाव्या. (जाव णिसीइत्ता कण्ह वासुदेवं कुसलोदंतं पुच्छइ, तएणं से कण्हे वासदेवे कच्छल्लं एवं वयासी, तुमं णं देवाणुप्पिया! बहूणि गामागर जाव अणुपविमसि त अत्थि भाई ते कहिं वि दोवईए देवीए सुती वा जाव उवलद्धातपणं से कच्छुल्ले कण्हं वासुदेवं एव वयासी) त्यां मावीर मेमन मेसीन તેમણે કૃષ્ણ વાસુદેવને કુશળ વાર્તા પૂછી. વાસુદેવે ત્યારે કચ્છલ નારદને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય! તમે ઘણુ ગ્રામ, આકર વગેરે સ્થાન માં પરિ. ભ્રમણ કરતા રહે છે, ઘણા ઘરે વગેરેમાં આવજા કરતા રહે છે તે કહે, કઈ પણ સ્થાને તમને દ્રૌપદી દેવીની કૃતિ મળી છે-તેના તમને કઈ પણ જાતના સમાચાર મળ્યા છે, તેનું કઈ પણ જાતનું ચિહ્ન તમને મળ્યું છે? આ રીતે કૃષ્ણ વાસુદેવના પ્રશ્નને સાંભળીને કચ્છલ નારદે તે કૃષ્ણ વાસુદેવને આ પ્રમાણે કહ્યું કે –
(एवं खलु देवाणुप्पिया ! अन्नया कयाई धायईसंडे दीवे पुरन्थिमद्धं
For Private and Personal Use Only