Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधामृतवर्षिणी का अं० १६ द्रौपदीचरितनिरूपणम् ५०९
ततः खलु स दारुकः सारथिः कृष्णेन वासुदेवेनैवमुक्तः सन् हृष्टतुष्टो यावत् प्रतिशृणोति ' तथाऽस्तु' इति कृत्वाऽऽज्ञा स्वीकरोति प्रतिश्रुत्य-अमरकङ्काराजधानीमनुपविशति, अनुप्रविश्य यत्रैव पद्मनाभस्तत्रैवोपागच्छति, उपागत्य करतलपरिगृहीतदशनखं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा यावद् वर्धयति-जयेन विजयेन चाभिनन्दयति । वर्धयित्त्वा-अमिनन्ध एवमवादी-एषा खलु हे स्वामिन् ! मम विनयप्रतिपत्तिः इयमन्या मम स्वामिनो विनयप्रतिपत्तिः, " समु. समाणे हहतुढे जाव पडिसुणेइ, पडिसुणित्ता, अमरकंका रायहाणिं अणुपविसइ, अणुपविसित्ता जेणेव पउमनाहे तेणेव उवागच्छह, उवागच्छित्ता, करयल जाव वद्धावेत्ता एवं वयासी-एसणं सामी मम विणयपडिवित्ती, इमो अन्ना मम सामिस्स समुहाणत्ति त्ति कट्टु असुरुत्ते नाम पाएणं पायपीढं अणुक्कमइ ) पांच पांडवों के साथ आत्म षष्ठ होकर द्रौपदी देवी को लेने के लिये अभी अभी आये हुए हैं । इस प्रकार कृष्णवासुदेव के द्वारा कहे गये उस दोरुक सारथि ने हृष्ट तुष्ट होकर कृष्णवासुदेव की आज्ञा स्वीकार करली। स्वीकार कर के फिर वह अमरकंका राजधानी में प्रवेश किया वहां प्रवेश कर वह वहां पहुँचा जहां पद्मनाभ राजा थे। उनके समीप जाकर उस ने पहिले उन्हें दोनों हाथों की अंजलि बना कर और उसे मस्तक पर रखकर नमस्कार किया-जय विजय शब्दों से उन्हें बँधाया-बाद में उसने इस प्रकार कहना प्रारंभ किया-हे स्वामिन् ! यह तो मेरी विनय प्रतिपत्ति है-दूत सारही कण्हेणं वासुदेवेणं एवं बुत्ते समाणे हतुढे जाव पडिसुणेइ पडिसणित्ता, अमरकंका रायहाणि अणुपविसइ. अणुपविसित्ता जेणेव पउमनाहे तेणेव उवागच्छइ, उवागच्छित्ता,करयल जाव वद्धावेत्ता एवं वयासी-एस णं सामी मम विणयपडिवित्ती, इमा अन्ना मम सामिस्स समुहाणत्ति त्ति कटु आसुरुत्ते वामपाएणं पायपीढं अणुक्कमइ)
પંચે પાંડેની સાથે આત્મષષ્ટ થઈને દ્રૌપદી દેવીને લેવા માટે અત્યારે આવી ગયા છે. આ પ્રમાણે કૃષ્ણ-વાસુદેવ વડે કહેવામાં આવેલાં વચન સાંભળીને હષ્ટ-તુષ્ટ થઈને તે દારુક સારથીએ તેમની આજ્ઞા સ્વીકારી લીધી. સ્વીકારીને તે અમરકંકા રાજધાનીમાં પ્રવિણ થયે. પ્રવિષ્ટ થઈને તે જ્યાં પ નાભ રાજા હતા તેમની પાસે જઈને સૌ પહેલાં તેણે બંને હાથની અંજલિ બનાવીને અને તેને મસ્તકે મૂકીને નમસ્કાર કર્યો અને જય વિજય શબ્દોથી રાજાને વધામણી આપી. ત્યારપછી તેણે આ પ્રમાણે કહેવાની શરૂઆત કરી કે હે સ્વામી ! આ તે મારી વિનય પ્રતિપત્તિ છે. દૂતની ફરજ બજાવતાં મેં
For Private and Personal Use Only