Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८६
पाताधर्मकथा ततः खलु सा कुन्ती देवी पाण्डुना राज्ञा एवमुक्ता सती यावत् प्रतिश्रृणोतिपाण्डु नृपस्याज्ञां स्वीकरोति, प्रतिश्रुत्य-स्वीकृत्य स्नाता कृतवलिकर्मा हस्तिस्कन्ध. वरगता हस्तिनापुरस्य मध्यमध्येन निर्गच्छति, निर्गत्य कुरुजनपदस्य=कुरुनामकस्य देशस्य मध्यध्येन यत्रैव सौराष्टजनपदः, यौव द्वारवती नगरी, यौवाग्रो. द्यानं यत्रान्यस्थानादागतानां स्थित्यर्थमावासो विद्यते तादृशं बहिः प्रदेशवयुपवनम् , तत्रौत्रोपागच्छति, उपआगत्य हस्तिस्कन्धात् प्रत्यवरोहति-प्रत्यवतरति, प्रत्यवरुह्य कौटुम्घिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीद-गच्छत खलु यूयं हे (तएणं सा कोंती देवी पंडुरण्णा एवं वुत्ता समाणी जाव पडिसुणेइ, पडिसुणित्ता, पहाया कपलिकम्मा हत्थिखंधवरगया हत्यिणाउरं मग्झं मज्झेणं णिगच्छइ णिगच्छित्ता कुरुजणवयं मज्झ मज्झेणं जेणेव सुरह जणवए जेणेव बारवई णयरी जेणेव अग्गुजाणे तेणेव उवागच्छइ उवा. गच्छित्ता हत्थिखंधाओ पच्चोरुहइ, पच्चोरुहिता कोडंपियपुरिसे सद्दा. वेइ, सद्दावित्ता एवं वयासी) इस के बाद पांडुराजा द्वारा इस प्रकार कही गई कुंती देवी ने पांडुराजा की आज्ञा को स्वीकार कर लिया और स्वीकार कर के उसने स्नान किया-काक आदि पक्षियों के लिये अन्नदेने रूप बलि कर्म किया। बाद में वह हाथी के ऊपर बैठकर हस्तिनापुर नगर के बीच से होकर निकली -निकलकर वह कुरुदेश के बीच से होती हुई जहाँ सौराष्ट जनपद था और उसमें भी जहां द्वारावती नगरी थी-वहां पर भी जहां वह अग्रउद्यान था कि जिसमें बाहरसे आये हुए पथिक विश्राम के लिये ठहर जाते थे-वहां गई। वहां जाकर (तए ण सा कोतो देवी पंडुरण्णा एवं वुत्ता समाणी जाव पडिसुणेइ, पडिसुणित्ता, पहाया कयवलिकम्मा हथिखंधवरगया हत्थिणार मज्झं मझेणं णिगच्छइ, णिगच्छित्ता. कुरुजाणवय मझ मज्झेण जेणेव सुरजणवए जेणेव बारवई णयरी जेणेव अग्गुज्जाणे तेणेव उवागच्छद, उबागच्छित्ता हथिखंधाओ पच्चोरुहइ, पच्चोरुहित्ता कोडुबियपुरिसे सहावेइ, सदावित्ता एवं वयासी) ત્યારપછી પાંડુરાજા વડે આ પ્રમાણે આજ્ઞાપિત થયેલી કુંતી દેવીએ પાંડુરાજાની આજ્ઞાને સ્વીકારી લીધી અને સ્વીકારીને તેણે સ્નાન કર્યું. કાગડા વગેરે પક્ષીઓને અન્નભાગ અપને બલિકર્મ કર્યું ત્યારપછી તે હાથી ઉપર સવાર થઈને હસ્તિનાપુર નગરની વચ્ચે થઈને નીકળી. નીકળીને તે કુરૂદેશની વચ્ચે થઈને જ્યાં સૌરાષ્ટ્ર જનપદ હતું અને તેમાં પણ જ્યાં અગ્ર ઉદ્યાન હતું કે જેમાં બહારથી આવનારા પથિકે વિશ્રામ માટે રોકાતા હતા તેમાં
For Private and Personal Use Only