Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाताधर्मकथा गन्धर्वेण वा हता वा नीता वा अवक्षिप्ता वा, तत्-तस्माद् यः खलु हे देवानुप्रियाः ! द्रौपद्या देव्याः श्रुतिं वा क्षुति वा प्रवृत्तिं वा परिकथयति, तस्य खलु पाण्डू राजा विपुलमर्थसंपदानं दानं ददाति इति कृत्वा-इत्युक्त्वा घोषणां घोषयत, घोषयित्वा एतामज्ञप्तिको प्रत्यर्पयत । ततः खलु ते कौटुम्बिकपुरुषास्तथैव घोषणां कृत्वा यावदाज्ञां प्रत्यर्पयन्ति हे स्वामिन् ! भवदाज्ञया घोषणा कृताऽस्माभिरिति निवेदयन्ति । या किसी किंपुरुष ने या किसी महोरग ने या किसी गंधर्व ने द्रौपदी देवी को हरण कर लिया है-या हरणकर उसे कहीं रख दिया है अथवा किसी कुएँ में या खड्डे में डाल दिया है (तं जो णं देवाणुप्पिया ! दोवईए देवीए सुई वा जाव पवत्तिं वा परिकहेइ, तस्स णं पंडुराया विउलं अत्थसंपयाणं दाणं दलयइ, त्ति कटु घोसणं घोसावेह २ एयमाणत्तियं पच्चप्पिणह, तएणं ते कोडुंबिय पुरिसा जाव पच्चप्पिणंति-तएणं से पंडराया दोवईए देवीए कत्थइ सुइंवा जाव अलभमाणे कोंती देवी सदावेइ) तो हे देवानुप्रियो ! जो कोई भी मनुष्य द्रौपदी देवी की शोध करेगा यावत् उसके विशेषवृत्तान्त को लाकर देगा-हम से आकर कहेगा, उसको पांडुराजा बहुत अधिक मात्रा में अर्थ संप्रदान-दानदेगा। इस प्रकार की तुम घोसषणा करो, और घोषणा कर के फिर हमें इसकी पीछे खबर दो। इस प्रकार राजा की आज्ञा पाकर उन कौटुम्बिक पुरुषों ने इसो प्रकारकी घोषणा करके इस की खबर राजाके ગંધ દ્રૌપદી દેવીનું અપહરણ કર્યું છે કે હરણ કરીને તેને ક્યાંક મૂકી દીધી છે કે કેઈ કૂવામાં અથવા તે ખાડામાં નાખી દીધી છે. •
(तं जो णं देवाणुप्पिया ! दोवईए देवीर सुई वा जाव पवत्तिं वा परिकहेइ, तस्सणं पंडुराया विउलं अत्थसंपयाणं दाणं दलयइ, त्ति कह घोसणं घोसावेह २ हयमाणत्तियं पञ्चप्पिणह, तएणं ते कौडुंबियपुरिसा जाव पचप्पिगंति-तएणं से पंडुराया दोवईए देवीए कत्थइ सुई वा जाव अलभमाणे कोंती देवों सदावेइ)
તે હે દેવાનુપ્રિયે! જે કોઈ પણ માણસ દ્રૌપદી દેવીની શોધ કરશે યાવત તેના વિષે સવિશેષ સમાચાર જાણીને અમને ખબર આપશે, અમને કહેશે, તેને પાંડુ રાજા ખૂબ જ દ્રવ્ય-ધન આપશે. આ રીતે તમે ઘેષણ કરે અને ઘોષણા થઈ જવાની અમને ખબર પણ આપે. આ રીતે રાજાની આજ્ઞા સાંભળીને તે કૌટુંબિક પુરૂએ આ પ્રમાણે જ ઘેષણ કરીને તેની ખબર રાજાને આપી. ત્યારપછી જ્યારે પાંડુ રાજાએ દ્રૌપદી દેવીની કેઈપણ સ્થાને
For Private and Personal Use Only