Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
माताधर्मकथा यौव पाण्डराजा तत्रैवोपागच्छति, उपागत्य पाण्डु राजानमेवमवादीत-हे तात ! एवं खलु ममाकाशतले प्रासादाबालिकोपरि ' मुहपसुत्तस्स' सुखममुप्तस्य पार्थाद् द्रौपदी देवी ' ण णज्जइ' न ज्ञायते केनापि देवेन वा दानवेन वा किन्नरेण वा किंपुरुषेण वा गन्धर्वेण वा हृता वा नीता अन्यत्र प्रापिता वा अवक्षिप्ता वा-? कूपगर्तादौ कुचित् पातिता वा इत्यर्थः, तत्-तस्माद् इच्छामि खलु हे तातः ! द्रौपद्या देव्याः सर्वतः समन्ताद् मार्गणगवेषणं कर्तुम् । तेणेव उवागच्छइ, उवागच्छित्ता पंडुरायं एवं वयासी एवं खलु ताओ ममं आगासतलगंसि सुहपसुत्तस्स पासाओ दोवई देवी ण णजह, केणइ देवेण वा दाणवेण वा किनरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा हिया वा णीया वा अवक्खित्ता वा) मार्गणा गवेषणा करके जब उसने द्रौपदी देवी की कहीं भी शोध, सामान्य खबर को उस के चिह्नस्वरूप छिक्का आदि के शब्द को, अथवा प्रवृत्ति-विशेष वृत्तान्त को नहीं पाया तब वे जहां पांडुराजा थे वहां गये-वहां जाकर के उन्होंने पांडुराजा से इस प्रकार कहा-हे तात ! जय मैं प्रासाद की अट्टालिकाके ऊपर सुखसे सो रहा था-तब मेरे पाससे न मालूम द्रौपदी देवी को किसी देवने, दानवने, किभरने, किंपुरुषने, महोरगने, गंधर्वने हरण कर कहां रख दिया है।-या उसे किसी कुंए में या खड़े में डाल दिया है (इच्छामिणं ताओ दोवईए देवीए सत्वओ समंता मग्गण गवेसणं कयं ) इस लिए हे तात! मैं द्रौपदी देवी की सप तरफ से जेणेव पंडराया तेणेव उवागच्छइ, उवागच्छित्ता पंडुरायं एवं वयासी एवं खल ताओ ममं आगासतलगंसि सुष्पसुत्तरस पासाओ दोवई देवी ण णज्जइ, केणइ देवेण वा दाणवेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा हिया वा णीया वा अवक्खित्ता वा)
માર્ગણ ગષણ કર્યા બાદ પણ જ્યારે તેમણે દ્રૌપદી દેવીની કોઈપણ રીતે, સામાન્ય ખબર અને ચિહ્ન સ્વરૂપ છીંક વગેરે શબ્દને અથવા તે પ્રવૃત્તિ વિશેષ વૃત્તાંત–ની પણ જાણ થઈ નહિ ત્યારે તેઓ ત્યાં પાંડુરાજા હતા ત્યાં ગયા, ત્યાં જઈને તેમણે પાંડુરાજાને આ પ્રમાણે કહ્યું કે હે તાત! જ્યારે હું મહેલની અગાશીમાં સૂઈ રહ્યો હતો ત્યારે મારી પાસે ન જાણે કોણે દ્રૌપદી દેવીનું કેઈ દેવ, દાનવે કે કિન્નરે કે જિંપુરુષે કે મહોરગે કે ગધ હરણ કર્યું છે. અથવા તે દ્રોપદી દેવીને કઈયે કૂવામાં કે ખાડામાં नाभी सीधी छे. (इच्छामि ण ताओ दोवईए देवीए सव्वओ समतो ममाण
For Private and Personal Use Only