Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेनगारपानृतवाणी का म०१५ द्रौपदीचरितनिरूपणम् et
ततः खलु स पाण्डुराजा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत-गच्छत खलु यूयं हे देवानुपियाः ! हस्तिनापुरे नगरे शृङ्गाटकत्रिकचतुष्कचत्वरमहापथपथेषु महता महता शब्देनोद्धोषयन्तः एवं वदत-एवं खलु हे देवानुमियाः ! युधिष्ठिरस्य राज्ञ आकाशतलके सुखप्रसुप्तस्य पार्थाद् द्रौपदी देवी न शायते केनापि देवेन वा दानवेन वा किं पुरुषेण वा किन्नरेण वा महोरगेण वा
और सब प्रकार से मार्गणा और गवेषणा करना चाहता हूँ। (तए णं से पंडुराया कोडुंबियपुरिसे सहावेइ, सदावित्ता एवं वयासी गच्छहाणं तुम्भे देवाणुपिया! हस्थि गाउरे नयरे, सिंघाडगतीय चउक्कचच्चर महा पहपहेसु महया २ सद्देणं उग्घोसेमीणा २ एवं वयासी-एवं खलु देवाणुप्पिया ! जुहिडिल्लस रणो ओगासतलगंसि सुहपसुत्तस्स पासाओ दोवई देवी ण णजद, केणह, देवेण वा दानवेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधब्वेण वा हिया वा नीया वा अवक्खित्ता वा) इस बात को सुनकर के उन पांडुराजा ने कौटुम्बिक पुरुषों को बुलाया
और बुलाकर उनसे ऐसा कहा-हे देवानुप्रियो ! तुम लोग हस्तिनापुर नगर में जाओ-और वहां के शृंगाटक, त्रिक चतुष्क, चत्वर, महापथ इन समस्त मागों में बड़े जोर २ से ऐसी घोषणा बार २ करो कि हे देवाणुप्रियों! सुनो प्रासादकी अट्टालिका पर सुखपूर्वक सोये हुए युधिष्ठिर राजा के पास से न मालूम किसी देवने, या दानवने, किसी, किन्नरने, गवेषण कय ) 21 भाटे 3 da ! ई यो२ मधी शत द्रौपदी वीना માગણા અને ગષણ કરવા ઈચ્છું છું. (तए णं से पंडुराया कोडंबियपुरिसे सदावेइ, सदावित्ता एवं क्यासी गच्छह णं तुम्भे देवाणुपिया ! हस्थिणाउरे नयरे, सिंघाडगतोयचउक्कचचरमहापहपहेसु महया २ सदेगं उग्यो से माणा २ एवं वयासी-एवं खलु देवाणुप्पिया ! जुहिल्लिस्स रणो आगासतलांसि सुहपमुत्तस्स पासाओ दोवई देवी ण णज्जइ, केणइ देवेग वा दानवेर वा किंवरेण वा किंपुरिसेण वा महोरगेग वा गंधवेग वा हिया वा नीया वा अवविखता वा)
આ વાતને સાંભળીને પાંડુ રાજાએ કૌટુંબિક પુરૂષને બોલાવ્યા અને બોલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયો ! તમે લોકે હસ્તિનાપુર નગરમાં જાઓ અને ત્યાંના શૃંગાટક, ત્રિક, ચતુષ્ક, ચત્વર, મહાપથ આ બધા માર્ગોમાં મેટા સાદે આ જાતની ઘોષણા કરે કે હે દેવાનુપ્રિયે ! સાંભળે, મહેલની અગાશી ઉપર સુખેથી સૂતા યુધિષ્ઠિર રાજાની પાસેથી ન જાણે કે
કે દાનવે અથવા તે કઈ કિનારે કે કિપરુપે અથવા કોઈ મહારગે કે
For Private and Personal Use Only