Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगारधर्मामृतषिणी टी० म० १६ द्रौपदीचरितनिरूपणम् रइयवच्छे' कालमृगवर्मोत्तरासंगरचितवक्षाः-कृष्णमृगचर्मोत्तरासङ्गेन रचितं शोभित वक्षो यस्य स तथा, कृष्णमृगचर्मोत्तरीयवस्त्रधारकः । तथा-'दंडकमडलुहत्थे' दण्डकमण्डलुहस्त:-'जडामउडदित्तसिरए' जटामुकुटदीप्तशिरस्कः, जग्णोवइयगणेत्तियमुंजमेहलावागलधरे ' यज्ञोपवीतगणेत्रिकामुञ्जमेखलावल्कलधरः-तत्र यज्ञोपवीतं यज्ञमूत्र गणेत्रिका-रुद्राक्ष कृतं कलाचिकाभरणं, मुञ्जमेखला-मुञ्जमयं कटिबन्धनमूत्रं वल्कलं वृक्षत्वक् तेषां धारकः स्कन्धोपरियज्ञसूत्रधारी, करमूले धृतरुद्राक्षमाल:, मुझमयकटिमूत्रधारी, शरीरे परिधृतवल्कल इत्यर्थः ) ' हत्थकयकच्छभीए ' हस्तकृतकच्छपिक:-हस्ते कृता कच्छपिका-वीणा येन स तथा, 'पियगंधवे' प्रियगन्धर्वः-गानप्रियः, 'धरणिगोयरप्पहाणे' धरणिगोचरप्रधानःधरणिगोचराणां-भूमिचारिणां जनानां मध्ये प्रधानस्तस्या काशेऽपि विहरणशीलत्वात् चम्मउत्तरासंगरइयवच्छे दण्डकमण्डलुहत्थे, जडामउडदित्तसिरए, जन्नो वहयगणेत्तिय मुंजमेहलवागलधरे, हत्थकयकच्छभीए, पियगंधब्वे, धरणिगोयरप्पहाणे, संवरणावरणिओवयणिउप्पयणी लेसणीसुयसंकामणि अभिओगपण्णत्ति गमणीथंभणीसु य बहुसु विजाहरीसु विज्जासु विस्तृयजसे ) इनका वक्षस्थल काले मृग के चर्म रूप उत्तरासंग से सुशोभित था। दण्ड और कमण्डलु इनके हाथों में था। जटारूपी मुकुट से इनका मस्तक दीप्त हो रहा था। यज्ञसूत्र-जनेऊ, गणेत्रिका कलाई का आभरण रूप रुद्राक्ष की माला, मुञ्जमेखला-मुंज का बना हुआ कटि बन्धन सूत्र, और वृक्ष की छाल इन्हों ने धारण कररक्खी थी। हाथमें कच्छपिका-वीणा ले रखी थी। गान इन्हें बहुत प्रिय था। भूमि गोचरियों के बीच में ये प्रधान थे-क्यों कि ये आकाश में भी विहार
(कालमियचम्मउत्तरासंगरइयवच्छे दण्डकमण्डलुहत्थे जडामउडदित्तसिरए, जन्नोवइय गणेत्तियमुनमेहलवागलधरे, हत्यकयकच्छभीए पियगंधव्वे, धरणिगोयरप्पहाणे, संवरणावरणिओवयणिउप्पयणिलेसणोसु य संकामणि अभिओगपण्णत्ति गमणीथंभणीसुय बहुसु विज्जाहरीसु विज्जासु विस्सुयजसे )
તેમનું વક્ષસ્થળ કાળા હરણના ચર્મરૂપ ઉત્તરાસંગથી શુભતું હતું. દંડ અને કમંડળ તેમનાં હાથમાં હતા. જટા રૂપી મુકુટથી તેમનું મસ્તક પ્રકાશિત થઈ રહ્યું હતું. યજ્ઞ સૂત્ર-જનેઈ, ગણેત્રિકા-કાંડામાં પહેરવાની આભરણ રૂપ રૂદ્રાક્ષની માળા, મુંજ-મેખલા-મુંજનું બનેલું કેડમાં પહેરવાનું બંધન સૂત્ર અને વૃક્ષની છાલ તેઓએ ધારણ કરેલી હતી. હાથમાં તેઓએ કચ્છ પિકા-વીણ ધારણ કરેલી હતી. સંગીત તેમને ખૂબ જ ગમતું હતું. ભૂમિ ગોચરીઓને વચ્ચે તેઓ પ્રધાન હતા કેમકે તેઓ આકાશમાં વિચરણ કરતા
For Private and Personal Use Only