Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- मनगारमामृतांधणी वै० म० १६ द्रौपदीवरितनिरूपणम् खलु त्वं हे देवानुप्रिये ! अपहतमनःसंकल्पा यावद् ध्याय, आर्तध्यानं मा कुरु त्वं मया साधं विपुलान् भोगभोगान् यावद् भुञ्जाना विहर-मदीयमासादे तिष्ठ' इति ।
ततः खलु सा द्रौपदी देवी पद्मनाभमेवमवादीत्-एवं खलु हे देवानुप्रिय ! जम्बूद्वीपे द्वीपे भारते वर्षे द्वारवत्यां नगर्यां कृष्णो नाम वासुदेवो मम मियभातृका= ममप्रियस्य भत्ता परिवसति, तद् यदि खलु स षण्णां मासानां मध्ये 'मम' मां 'कूवं ' देशीशब्दोऽयम् , अन्वेषयितुं ग्रहीतुवा नो शीघ्रमागच्छति-ततः खलु गई हो। इमलिये हे देवानुप्रिये ! तुम आपहतमनःसंकल्प बनकर यावत् आर्तध्यान मत करो। तुम तो अब मेरे साथ विपुल कामभोगों को भोगती हुई मेरे प्रासाद में रहो । (तएणं सा दोवई देवी पउमणाभं एवं वयासी-एवं खलु देवाणुप्पिया! जंबूद्दीवे दीवे भारहे वासे बारवइए णयरीए कण्हे णामं वासुदेवे ममप्पियभाउए परिवसइ, तं जहणं से छण्हं मासाणं मम कूवं णो हव्व मागच्छइ, तएणं अहं देवाणुप्पिया। जं तुमं वदसिं तस्त आणाओवायवयणणिद्देसे चिट्टिस्सामि तएणं से पउमे दोवईए एयमé पडिसुणेइ २ दोवई देवीं कण्णंतेउरे ठवे: तएणं सा दोवई देवी छटुं छटेणं अणिरिखत्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणे विहरह) इसके बाद उस द्रौपदी देवी ने पद्मनाभ से इस प्रकार कहा-हे देवानुप्रिय ! सुनो-जंबूद्वीप नाम के द्वीप में भारतवर्ष में द्वारावती नगरी में कृष्ण वासुदेव मेरे प्रिय पतिके भ्राता रहते है । वे यदि छह मासके भीतर मुझे अन्वेषण करने के लिये या આવી છો એથી હે દેવાનુપ્રિયે! તમે અપહતમનઃ સંકલ્પ થઈને યાવત આર્તધ્યાન ન કરે તમે મનુષ્યભવ સંબંધી કામ ભેગે ભોગતાં મારા મહેલમાં રહે,
(तएणं सा दोवई देवो पउमणाभं एवं वयासी एवं खलु देवाणुप्पिया! जंबू हीवे दीवे, भारहे वासे बारवइए णयरीए कण्णे णामं वासुदेवे मम पियभाउए परिवसइ, तं जहणं से छण्डं मासाणं मम कूवं णो हब्ध मागच्छइ, तएणं अहं देवाणुप्पिया ! जं तुमं वदसि तस्स आणाओवायवयणणिद्देसे चिहिस्सामि तएणं से पउमे दोबईए एयमé पडिमुणित्ता २ दोवई देवीं कण्णंतेउरे ठवेइ, तएणं सा दोवई देवी छ8 छटेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावे माणे विहरह)
ત્યારપછી દ્રૌપદી દેવીએ પદ્મનાભને આ પ્રમાણે કહ્યું કે દેવાનુપ્રિય! સાંભળે, જંબદ્વીપ નામના દ્વીપમાં ભારત વર્ષમાં દ્વારાવતી નગરીમાં કણવાસુદેવ મારા પ્રિય પતિના ભાઈ રહે છે. તેઓ છ મહીનાની અંદર મારી તપાસ
For Private and Personal Use Only