Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
-
-
-
-
-
-
--
--
-----
अनगारधर्मामृतपरिणी का ० १६ द्रौपदीचरितनिरूपणम् ॥ यौव पद्मनाभस्तौवोपागच्छति, उपागत्य एवमवादी-एषा खलु हे देवानुप्रिय ! मया हस्तिनापुराद् द्रौपदी इह हव्यमानीता तवाशोकवनिकायां तिष्ठति, अतः परं त्वं जानासि ' इति कृत्वा-उक्सा, यस्या एवं दिशः प्रादुर्भूतस्तामेव दिशं प्रतिगतः ॥ मू०२५ ॥
मूलम्-तएणं सा दोवई देवी तओ मुहत्तरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपच्चभिजाणमाणी एवं वयासी-नो खलु अम्हं एसे सए भवणे णो खलु एसा अम्हं सगा असोगवणिया, तं ण णजइ णं अहं केणइ देवेण वा दाणवेणं वा किं पुरिसेण वा महोरगेण वा गंधव्वेण वा अन्नस्स रपणो असोगवणियं साहरियत्तिकट्ट ओहयमणसंकप्पा जाव झियायइ, तएणं से पउमणाभे राया पहाए जाव सव्वालंकार विभूसिए अंतेउरपरियालं संपरिवुडे जेणेव असोगवणियाजेणेव दोवई देवी तेणेव उवागच्छइ उवागच्छित्ता दोवई देवीं
ओहय० जाव झियायमाणीं पासइ पासित्ता एवं वयासीकिण्णं तुम देवाणुप्पिया ! ओहय जाव झियाहि, एवं दिया-गाढ निद्रा से रहित कर फिर वह वहाँ से जहां पद्मनाभ राजा थे वहां गया-वहां जाकर उसने उनसे ऐसा कहा-हे देवानुप्रिय ! मैं हस्तिनापुर नगर से द्रौपदी को यहां ले आया हूँ। वह तुम्हारी अशोक वाटिका में ठहरी है, अतः अब तुम जानो। ऐसा कहकर वह देव जिस दिशा से प्रकट हुआ था-उसी दिशा की और वापिसचला गयो। सू-२५ કરીને તે જ્યાં પદ્મનાભ રાજા હતા ત્યાં ગયો. ત્યાં જઈને તેણે તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય! હસ્તિનાપુર નગરથી દ્રૌપદી દેવીને હું અહીં લઈ આવ્યો છું. તે તમારી અશોકવાટિકામાં છે, એથી હવે તમે જાણે. આ પ્રમાણે કહીને તે દેવ જે દિશા તરફથી પ્રકટ થયા હતા તે જ દિશા તરફ પાછે તે રહ્યો. મેં સૂત્ર ૨૫ /
For Private and Personal Use Only