Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाताधर्मकथाहरने देव्यै 'आसोवणियं ' अवस्वापनी निद्रां 'दलयइ' ददाति सुखमसुप्तां द्रौपदी गानिद्रयाऽऽक्रान्तां कृतवानित्यर्थः । दत्वा-गादनिद्रावतीं कृत्वा द्रौपदी देवी गृहीत्वा तया उत्कृष्टया देवसम्बन्धिन्यागत्या यावत् यौवामरकंका राजधानी यौव पचनामस्य भवनं तौवोपागच्छति, उपागत्य पद्मनाभस्य भवने ' असोगवणियाए ' अशोकवनिकायाम् अशोकवाटिकायां द्रौपदी देवी स्थापयति, स्थापयित्वा · आसोवणि अवहरइ ' अवस्वापनी निद्रामपहरति, अपहत्य दोधईए देवीए ओसोबणियं दलयह, दलित्ता दोवई देवि गिण्हइ, गिण्हत्ता सीए उक्किट्ठाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे तेणेव उवागच्छइ, उवागच्छित्ता पउमणाभस्स भवणंसि असोगवणियाए दोवइ देवी ठवेइ ठावित्ता ओसोवणि अवहरइ, अवहरित्ता जेणेव पउमणाभे तेणेव उवागच्छइ,उवागच्छित्सा एवं वयासी-एस णं देवाणुपिया !मए हथिणाउराओ दोवई इह हव्वमाणीया, तव असोगवणियाए चिट्ठइ, अतोपुरं तुम जाणिसि तिकटूटुजामेव दिसि पाउब्भूए तामेव दिसि पडिगए) वहां आकर उसने द्रौपदी देवी को गाढ निद्रा में सुला दिया, सुलाकर फिर उसने उस द्रौपदी को वहां से उठाया-और उठा. कर फिर वह उस उस्कृष्ट देवभवसंबन्धी गति से चलकर यावत् जहां अमरकंका नगरी और जहां पद्मनाभ राजा का भवन था वहां आयावहां आकर के उसने पद्मनाभ के भवन में अशोकवाटिका में द्रौपदी देवी को रखदिया। रखकर के फिर उसने उसे गाढ निद्रा से रहित कर ___ (उवागच्छित्ता दोवईए दीवीए ओसोवणियं दलयइ, दलित्ता दोवई देवि गिण्हइ, गिण्हित्ता ताए उक्किट्ठाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे-तेणेव उपागच्छइ उवागच्छित्ता पउमणाभस्स भवणंसि असोगवणियाए, दोवई देवीं ठवेइ ठावित्ता ओसोवणिं अवहरइ, अवहरित्ता जेणेव पउमणाभे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी-एसणं देवाणुप्पिया मए हथिणाउराओ दोवई इह हव्यमाणीया, तब असोगवणियाए चिट्ठइ, अतोपुरं तुमं जाणिसित्ति कटु जामेव दिसि पाउन्भूए तामेव दिसि पडिगए)
ત્યાં આવીને તેણે દ્રૌપદીને ગાઢ નિદ્રામાં સૂવાડી દીધી, સુવાડીને તેણે તે દ્રૌપદીને ત્યાંથી ઉઠાવી અને ઉડાવીને તે ઉત્કૃષ્ટ દેવભવ સંબંધી ગતિથી ચાલીને વાવત્ જ્યાં અમરકંકા નગરી અને જ્યાં પદ્મનાભ રાજાનું કામવન હતું ત્યાં આવ્યો. ત્યાં આવીને તેણે પનાભના ભવનમાં અશોકવાટિકામાં દ્રૌપદી - દેવીને મૂકી દીધી, મૂકીને તેણે ગાઢ નિદ્રા દૂર કરી દીધી, ગાઢ નિદ્રા દૂર
For Private and Personal Use Only