Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम
४३५
अतः पुर
ततः खलु स कच्छुल्लनारदो यत्रैवामरकङ्काराजधानी यत्रैव पद्मनाभस्य भवनं तत्रैवोपागच्छति, उपागत्य पद्मनाभस्य राज्ञो भवने ' झत्ति ' झटिति वेगेन समोवइए ' सम्मुपेतः=आकाशादवतीर्णः । ततः खलु स पद्मनाभो राजा कच्छुल्ल नारदं एजमानम् - आगच्छन्तं पश्यति, दृष्ट्वा आसनादभ्युत्तिष्ठति, अभ्युत्थायार्येण यावदासनेन उपनिमन्त्रयति - जलमासनं च ग्रहीतुं प्रार्थयति । ततः खलु स कच्छुल्लकि के भीतर स्त्री परिवार के साथ सिंहासन पर बैठे थे । हुए (तएण से कच्छुल्लनारए जेणेव अमरकंका रायहाणी जेणेव पउम नाभस्स भवणे तेणेव उवागच्छह, उवागच्छित्ता पउमणाभस्स रण्णो भवसि झतिवेगेणं समोवइए, तरणं से पउमनाभे राया कच्छुल्लं नारयं एज़्ज़माणं पासह, पासिता आसणाओ अब्भुद्दे, अभुद्वित्ता अग्घेण जाव आसणेणं उवणिमंतेइ, तरणं से कच्छुल्लनारए उद्ग परिफासियाए दभोवरिपच्चत्थुयाए भिसियाए निसीयह जाव कुसलोतं आपुच्छ) वे कच्छुल्ल नारद जहां अमर कंका राजधानी थी, जहां पद्मनाभ का भवन था वहाँ आये। आकर के वे पद्मनाभ राजा के भवन में बहुत शीघ्र वेग से उतरे । पद्मनाभ राजा ने जैसे ही कच्छुल्ल नारद को आते हुए देखा तो देखकर के अपने आसन से उठे और उठकर के उन्हों ने उन्हे अर्ध्य यावत् आसन से आमंत्रित किया ।
( तरणं से कच्छुल्लनारए जेणेव अमरकंका रायहाणी जेणेव पउमनाभस्स भवणे तेणेत्र उवागच्छइ, उवागच्छित्ता परमणाभस्स रण्णो भवणंसि झत्तिवेगेणं समोइए, तरणं से पउमनाभे राया कच्छुल्लं नारयं एज्जमाणं पास, पासिता आसणाओ rog, अद्वित्ता अग्धेणं जाव आसणेण उवणिमंते, तरणं से कन्छुल्लनारए उदगपरिफासियाए दब्भोपरिपच्चत्थुयाए मिसियाए निसीयइ जाव कुसलोदतं आपुच्छर )
તે કચ્યુલ નારદ જ્યાં અમરકકા રાજધાની હતી, જ્યાં પદ્મનાભનું ભવન હતું ત્યાં આવ્યા, આવીને તે પદ્મનાક્ષ રાજાના ભવનમાં શીઘ્ર વેગથી ઉતર્યાં. પદ્મનામ રાજાએ જ્યારે કમ્બુલ નારદને આવતા જોયા ત્યારે તેઓ પેાતાના આસન ઉપરથી ઊભા થયા અને ઊભા થઈને તેમણે તેને અધ્ય યાવતુ
घा ५९
For Private and Personal Use Only