Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्मकथा नारदः उदकपरिस्पृष्टायां-जलाभिषिक्तायां दर्भापरि प्रत्यवस्तृतायां वृष्याम् आसनशेषे निपीदति, यावत् कुशलोदन्तं कुशलवार्ताम् आपृच्छति-मुखोपविष्टं तं कच्छुल्लनारदं पद्मनाभः कुशलवाती पृच्छतीत्यर्थः । ततः खलु स पद्मनाभो राजानिजकावरोधे स्त्रीपरिवारे जातविस्मयः समुत्पन्नगः, करछुल्लनारदम् एवंवक्ष्यमाणक्रमेण, अवादी-हे देवानुपिय ! त्वं बहून् ग्रामान् यावत् गृहाणि अनुपविशति, तत्-तस्माद् अस्ति 'आई' इति वाक्यालङ्कारे ते त्वया कुत्रचिद् हे इसके बाद वे कच्छुल्लनारद जल के छींटो से सिंचित आसन पर जो दर्भ के ऊपर बिछा हुआ था बैठ गये-बैठकर उन्हों ने पद्मनाभ राजा से कुशलवार्ता पूछा। पद्मनाभ राजा ने भी सुख पूर्वक बैठे हुए उन कच्छुल्ल नारद से उन के कुशल समाचार पूछे। (तएणं से पउमनाभे राया णियगओरो हे जायविम्हए कच्छुल्लणारयं एवं क्यासी-तुम्भं देवाणुप्पिया! बहूणि गामाणि जीव गेहाइं अणुपविससि तं अस्थि आई तेकहिं चि देवाणुप्पिया ! एरिसए ओरोहे दिट्ठपुब्वे, जारिसए णं मम आरोहे ?तएणं से कच्छुल्लणारए पउमनाभेणं रन्ना एवं बुत्ते समाणे ईसिं विहसियं करेइ, करित्ता एवं वयासी-सरिसेणं तुमं पउमणाभा! तस्स अगड दद्दुरस्स, केणं देवाणुप्पिया! से अगडदद्दुरे! एवं जहा मल्लिणाए एवं खलु देवाणुप्पिया!) इसके बाद पद्मनाभ राजा ने अपने अतःपुर में विस्मित घनकर कच्छुल्लनारद से इस प्रकार આસન ઉપર બેસવા માટે વિનંતી કરી. ત્યારપછી તે કચ્છલ નારદ પાણીના છાંટાઓથી સિંચિત દર્ભના ઉપર પાથરેલા આસન ઉપર બેસીને પદ્મનાભ રાજાને તેઓના પરિવારની કુશળતાના સમાચારો પૂછ્યા. પદ્મનાભ રાજાએ પણ આસન ઉપર સુખેથી બેઠેલા તે કચ્છલનારદને કુશળ સમાચાર પૂછયા. _(तएणं से पउमनाभे राया णियगओरोहे जायविम्हए कच्छुल्लाणारयं एवं वयासी-तुब्भं देवाणुप्पिया ! बहूणि गामाणि जाव गेहाई अणुपविससि, तं अत्थि आई ते कहिं चि देवाणुप्पिया! एरिसए ओरोहे दिवपूच्चे जारिसए णं मम ओरोहे ? तएणं से कच्छुल्लणारए पउमनाभेणं रना एवं वुत्ते समाणे ईसि विहसियं करेइ, करित्ता एवं वयासी-सरिसेणं तुमं पउमणामा ! तस्स अगडददुरस्स केणं देवाणुप्पिया!:से अगडदद्दुरे? एवं जहा मल्लिणाए एवं खलु देवाणुप्पिाया!)
ત્યારપછી પદ્મનાભ રાજાએ પોતાના રણવાસના વૈભવને જોઈને આશ્ચર્ય થઈને કચ્છલ નારદને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય ! તમે ઘણા ગ્રામ યાવતુ ઘરમાં આવજા કરતા રહે છે તે હે દેવાનુપ્રિય ! શું તમે પહેલાં
For Private and Personal Use Only