Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधर्मामृतपणी टी० अ० १६ द्रौपदीरितनिरूपणम्
હ
कृत्वा एवमवादीत् एते खलु पञ्च पाण्डवा मया वृता इति । ततः खलु ' ताई वासुदेवपामोक्खा बहूणि रायसहस्साणि तानि वासुदेवप्रमुखाणि बहूनि राजसहस्रसंख्या वासुदेवप्रमुखा राजान इत्यर्थः । महता २ शब्देनोद्धोषयन्त एवं वदन्ति - सुतं खलु भोः ! द्रौपद्या राजवरकन्यया इति कृत्वा - इत्युक्त्वा स्वयंवर - मण्डपात् प्रतिनिष्क्रामन्ति, निर्गच्छन्ति, प्रतिनिष्क्रम्य यत्रैव स्वका स्वका आवा सास्तत्रैवोपागच्छन्ति । ततः खलु धृष्टद्युम्नः कुमारः पञ्च पाण्डवान् द्रौपदीं राजवरकन्यां चातुर्घष्टमश्वरथं ' दुरूहइ ' दुरोहयति = आरोहयति दुरोध काम्पि पंडवा वरिया, तरणं तेर्सि वासुदेवपामोक्खाणं बहणि रायसहस्साणि, महया २ सद्देणं उग्घोसेमाणा २ एवं वयंति, सुवरियं खलु भो ! दोबइए रायवरकन्नाए त्ति कट्टु सयंवरमंडवाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव सया २ आवासा तेणेव उवागच्छइ ) वहां पहुंच कर उसने उन पांचो पांडवों को उस पंचवर्णवाली माला से अवेष्टित परिवेष्टित कर दिया । करके फिर वह इस प्रकार कहने लगी- ये पाँच पांडव मैंने पतिरूप से वर लिये हैं। इसके बाद उन वासुदेव प्रमुख हजारों राजाओं ने बड़े २ जोर के शब्दों से ऐसा कहा इस राजवर कन्या द्रौपदीने बहुत अच्छे वर वरे ऐसा कहकर वे उस स्वयंवर मंडप से बाहर हो गये । बाहिर आकर फिर वे जहां अपने २ आवास स्थान थे वहां चले आये। (उवागच्छिता तरणं धट्टज्जुण्णे कुमारे पंच पंडवे दोवई रायवरकण्णं चाउरघंटं आसरहं दुरूह, दुरूहित्ता कंपिल्लपुरं तेर्सि वासुदेवपामोक्खाणं बहूणि रायसहस्साणि, महया २ सदेणं उग्घोसेमाणा २ एवं वयंति, सुवरियं खलु भो ! दोवइए रायवर कन्नाए २ ति कट्टु सयंवरमंड - बाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव सया२ आवासा तेणेव उवागच्छ)
ત્યાં પહેાંચીને તેણે તે પાંચ પાંડવાને પાંચ વર્ણવાળી માળાથી અવે. તિ, પરિવેષ્ટિત કરી દીધા. ત્યારપછી તેને કહેવા લાગી કે હું પાંચ પાંડવે ! મે તમને પતિ રૂપમાં વરી લીધા છે. ત્યારબાદ તે વાસુદેવ પ્રમુખ હુજારા રાજાઓએ બહુ મેટા સાદથી આ પ્રમાણે કહ્યું કે આ રાજવર કન્યા દ્રૌપદીએ બહુ જ સારા વરા પસદ કર્યાં છે. આમ કહીને તેએ સવે સ્વયંવર મડપમાંથી બહાર નીકળી ગયા, બહાર નીકળીને તેઓ જ્યાં પેાતાના આવાસ સ્થાના હતાં ત્યાં જતા રહ્યા.
( नागच्छित्ता तरणं घट्टज्जुण्णे कुमारे पंचपंडवे दोबई रायवरकण्णं चाउ ग्घंटं आसरहं दुरूह, दुरूहित्ता कंपिल्लपुरं म मज्झे णं जाव सयं भवणं अणु
For Private and Personal Use Only