Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनेगारधर्मामृतषिणी टो० अ० १६ द्रौपदीचरितनिरूपणम् भाविनी सिद्धिर्येषां, ते भवसिद्धिकास्तेषां मध्ये वरपुण्डरीकाणीव ये श्रेष्ठास्ते तथा तेषां, तथा 'चिल्लगाणं' तेजसा देदीप्यमानानां 'चिल्लग' इति देशी शब्दः। तथा- 'बलवीरियरूजोवणगुणलावनकित्तिया' बलवीर्यरूपयौवनगुणलावण्य कीर्तिकाबलं-कायिक, वीर्यम्-उत्साहः, रूप-सौन्दर्य, यौवनं-तारुण्यं, गुणान्-औदार्यगाम्भीर्यादीन् , लावण्य-यौवनवयोजन्यं कान्तिविशेष, कीर्तयति या सा तथा, सा क्रीडिकाधात्री कीर्तनं करोति स्मेत्यर्थः । अत्र पूर्वोक्तमपि विशेषणं किंचिद् विशेषबोधनार्थं पुनः कथितम् ।
ततस्तदनन्तरं पुनः सा क्रीडनधात्री — उग्गसेणमाईणं जायवाणं ' उग्रसेनादीनां यादवानां बलवीर्यादि कीर्तनं करोति कृत्वा भणति च-सा धात्री द्रौपदी गुणलावण्ण कित्तियाकित्तणं करेइ ) सबसे पहिले उस क्रोडन धात्री ने वृष्णिवंश के पुंगव समुद्रविजय आदिदश दशाहों के कि जो त्रैलोक्य में भी विशिष्ट बलशाली माने जाते थे, लाखों शत्रुओं के मान को मर्दन करने वाले थे, भवसिद्धिक पुरुषों में जो श्रेष्ठ कमल के जैसे माने गये हैं, और जो अपने स्वाभाविक तेज से सदा दमकते रहते थे बल का, वीर्य का, रूप का, यौवन का, गुणों का, लावण्य का, कीर्तिका होने के कारण कीर्तन-वर्णन किया। शारीरिक शक्तिका नाम यल, उत्साह का नाम वीर्य, सौन्दर्य का नाम रूप तारुण्य का नाम यौवन है । औदार्य गांभीर्य आदि गुण है । यौवन वय से जन्य जो कांति शरीर में आती है वह लावण्य है (तओ पुणो उग्गसेणमाईणं जायवाणं भगइ य सोहग्गरूवकलिए वरेहि वर पुरिसगंधहस्थीणं जो हु ते होइ हियय. दइओ, तएणं सा दोबई रायवरकन्नगा बहूर्ण रायवरसहस्साणं मन्झं जोव्वणगुणलावण्णकित्तिया कित्तणं करेइ )
તે કીડન ધાત્રીએ સૌ પહેલાં વૃષ્ણિ વંશમાં પુંગવ (શ્રેષ્ઠ) સમુદ્ર વિજ્ય વગેરે દશ દશાહનું-કે જેઓ ત્રણે લોકમાં પણ વિશિષ્ટ શક્તિશાળી ગણાતા હતા, લાખે શત્રુઓના માનનું મર્દન કરનારા હતા, ભવસિદ્ધિક પુરૂમાં જેઓ કમળની જેમ શ્રેષ્ઠ ગણતા હતા અને જેઓ પિતાના સ્વાભાવિક તેજથી हमेशा शत। २ता Gal, ण, वीर्य, ३५, यौवन, गुणे, साय, डीति વગેરેથી સંપન્ન હતા-વર્ણન કર્યું. શારીરિક શક્તિનું નામ બળ, ઉત્સાહન નામ વીર્ય, સૌન્દર્યનું નામ રૂપ અને તારૂણ્યનું નામ યૌવન છે. ઔદાય ગાંભીર્ય ગણે છે. યુવાવસ્થામાં જે શરીર કાંતિવાળું થાય છે તેને લાવણ્ય કહેવામાં આવે છે.
(तओ पुणो उग्गसेणभाईणं जायवाणं भणइ य सोहागरूवकलिए वरेहि परपुरिसगंधहत्थीणं जो हु ते होइ हिययदइओ तएणं तं दोबई रायवरकनगा
For Private and Personal Use Only