Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
દ
ज्ञाताधर्मकथासूत्रे
"
4
ततः खलु ते वासुदेवप्रमुखास्तद् विपुलम्, असनं पानं खायं स्वाद्यं यावत् प्रसन्नां च ' आसायमाणा ' आस्वादकन्तो विहरन्ति, अपि च खलु ' जिमिया जिमिता:- भुक्तवन्तः, 'भुत्तत्तरागया' अकोत्तरागताः शुक्तोत्तरं = भोजनानन्तरम् आगताः भुक्तेश्यत्र भावे क्तः भोजनस्थानादास घनदेशे मुखप्रक्षालनार्थमागताः सन्तः आयंता ' आचान्ताः - कृतचुल्लुकाः यावत्-सुखामनवरगताः = आसनवरे सुखोअशन, पान, खाद्य स्वाद्यरूप चतुर्विध आहार को सुरा मय, सीधु और प्रसन्न मदिरा को और अनेक विध इन पुष्पों को वस्त्रों को गंधमाल्य एवं अलंकारों को वासुदेव प्रमुख राजसहस्रों के आवास स्थानों पर ले जाओ । (ते वि माहरंति ) राजा की आज्ञानुसार वे सब उन अशनादिवस्तुओं को वहां पर ले गये । ( तएणं ते वासुदेवपामुक्खा तं विज्लं असणं ४ जाव पसन्नं च आसाएमाणा विहरति ) इसके बाद उन वासुदेव प्रमुख राजाओं ने उस आनीत विपुल अशनादिरूप प्रसन्ना मदिरा तक की आहार की सामग्री को खाया ( जिमिया भुत्तत्तरागया वि य णं समाणा जाव सुदामा बहूर्हि गंध जाव विहरति ) खा पी कर जब वे निश्चिन्त हो चुके और मुख प्रक्षालन के लिये भोजन स्थान से उठकर दूसरे निकट स्थान पर आये तब उन्होंने कुल्ला किया और फिर सुन्दर अपने २ आसनों पर शांतिपूर्वक आकर बैठ गये । इनके बैठते ही मनोविनोद के लिये
લેકં! જાએ અને આ અશન, પાન, ખાદ્ય, સ્વાદ્ય રૂપ ચાર જાતના આહા રને સુરા, મદ્ય, માંસ, સીંધુ અને પ્રસન્ન મદિરાને અને ઘણી જાતના આ પુષ્પાને, વસ્રોને, ગધમાલ્ય અને અલકારાને વાસુદેવ પ્રમુખ રાજસહસ્રોના आपास स्थाने पोयाडो. ( ते वि साहरति ) राजनी याज्ञा प्रमाणे तेथे अधःशे ते जाद्य पदार्थोंने राज्योना भावास स्थाने महाथाडी हीधा (तएण ते वासुदेवपामुक्खा तं विउल असण ४ जाव पसन्न च असाएमाणा ४ विहरति ત્યારપછી તે વાસુદેવ પ્રસુખ રાજાઓએ ત્યાં પહાંચાડવામાં આવેલા પુષ્કળ પ્રમાણમાં અશન વગેરેથી માંડીને પ્રસન્ન મદિરા સુધીના બધી જાતના આહાર સામગ્રી વગેરેનું ખૂબ રૂચિપૂર્વક પાન કર્યું..
( जिमिया भुत्तत्तरागया विय णं समाणा आयंता जात्र सुहागुणवरगया बहूरिं गंधव्वेहिं जाव विरंति )
જમી પરવારીને જ્યારે તેઓ નિશ્ચિત થઈ ચૂકયાં ત્યારે તેએ મુખ પ્રક્ષાલન માટે ભેજન સ્થાનથી ઊભા થઇને ખીજા પાસેના સ્થાને ગયા. ત્યાં તેઓએ કાગળા કર્યો અને ત્યારપછી તેમા ફ્રી પોતપાતાના સુંદર માસને
For Private and Personal Use Only