Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाताधर्मकथाहस्से काय के जीवों की रक्षा नहीं हो सकती है-उनसे उनकी विराधना होती है। ऐसी परिस्थिति में धर्म के मूलभूत सिद्धान्त का ही जब वहां अभाव है तब उस पूजन कार्य के उनके परिणामों में शुद्धि मानना यह कथन शास्त्र से विरुद्ध और प्रत्यक्ष आदि समस्त प्रमाणों से पाधित होता हुआ किसी भी समझदार व्यक्ति को मान्य नहीं हो सकता है प्रतिमा पूजनके पक्षपाती जो इस प्रकार अपने पक्षमें तर्क करते हैं कि
सम्यक स्नात्वोचिते काले संस्नाप्यच जिनान् क्रमात् । पुष्पाहारस्तुतिभिश्च पूजयेदिति तद्विधिः॥
तथा-जिनप्रभसूरिकृतपूजाविधौ-सरससुरहिचंदणेणं........ अंगेसु पूअं काऊण पंचगकुसुमेहिं गंधवासेहिं च पूएइ सद्वर्णैः सुगंधिभिः सरसैरभूपतितैर्विकाशिभिरसहितदलैः प्रत्यग्रैश्च प्रकीर्णे नाप्रकारग्रधितैर्वा पुष्पैः पूजयेत्" इति-तथा-कुसुमक्खयगंधपईवधूयनेवेजफलजलेहिं पुणो अट्ठविहकम्मदलनी अठ्ठयारा हवइ पूया" इति किञ्चजिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् ।
तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥ કાય છની રક્ષા થઈ શકતી નથી, તે કાર્યથી તે તેમની વિરાધના જ હોય છે. આવી પરિસ્થિતિમાં ધર્મના મૂળભૂત સિદ્ધાન્તને જ જ્યારે અભાવ છે ત્યારે તે પૂજા રૂપ કાર્યથી તેમના પરિણામોમાં શુદ્ધિ માનવી આ વાત શાસ્ત્રથી વિરૂદ્ધ અને પ્રત્યક્ષ વગેરે બીજા બધા પ્રમાણેથી બાધિત થતી કઈ પણ સમજુ માણસના માટે તે માન્ય થઈ શકે તેમ નથી. પ્રતિમા પૂજનની તરફદારી કરનારાઓ પિતાની વાતને પુષ્ટ કરવા માટે જે આ જાતની બેટી દલીલ સામે મૂકે છે કે –
सम्यक् स्नात्वोचिते काले संस्नाप्य च जिनान् क्रमातू । पुष्पाहारस्तुतिभिश्च पूजयेदिति तद्विधिः ॥
तथा-जिनप्रभृसूरिकृतपूजाविधौ-सरस-सुरहिचदणेण अगेसु पूअ काउण पंचगकुसुमेहिं गंधवासेहिं य पूएइ सद्वर्णैः सुगंधिभिः सरसैरभूपतितैर्विकाशिभिरसहित. दलैः प्रत्यप्रैश्च प्रकीर्णैर्नानाप्रकारप्रथितैर्वा पुष्पैः पूजयेत् । इति तथा कुसुमक्खयगंधपईवधूयनेवेज्जफलजलेहि पूणो अविहकम्मदलनी अटुवयारा हवइ पूया" इति किञ्च
जिनभवनं जिनबिम्ब जिनपूजां जिनमत'च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥
For Private and Personal Use Only